SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ ( अध्यायीसूत्रपाठः। सवार्तिकः ) ६४४ ८३.६७ 'स्तम्भेः ॥ ६७ ॥ अवाच्चालम्बनाविदूर्ययोः ॥ ६८ ॥ वेव स्वनो भोजने ॥ ६९ ॥ परिनिविभ्यः सेवसितसयसिवु सहसुद्स्तुस्वञ्जाम् ॥ ७० ॥ सिवादीनां वाड्व्यवाये ऽपि ॥ ७१ ॥ अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु ॥ ७२ ॥ वेः स्कन्देरनिष्ठायाम् ॥ ७३ ॥ परेश्व ॥ ७४ ॥ १ अर्दीर्घत्सोमस्य । २ इतरथा निष्टपगतः । | ज्योतिरायुषः स्तोमः ॥ ८३ ॥ मातृपितृभ्यां स्वसा ॥ ८४ ॥ मातुः पितुर्भ्यामन्यतरस्याम् ॥ ८५ ॥ ८ ३.९९ १ मातुः पितुरिति सान्तग्रहणानर्थक्यमेकदेशविकृतस्यानन्यत्वात् ! अभिनिसः स्तनः शब्दसंज्ञायाम् ॥८६॥ | उपसर्गप्रादुर्भ्यामस्तिर्यच्परः ॥ ८७ ॥ | सुविनिर्दुः सुपिसूतिसमाः ८८ ॥ निनदीभ्यां नातेः कौशले ।। ८९ ॥ सूत्रं प्रतिष्णातम् ॥ ९० ॥ परिस्कन्दः प्राच्यभरतेषु ॥ ७५ ॥ स्फुरतिस्फुलत्योर्निर्निविभ्यः ॥ ७६ ॥ वेः स्कनातेर्नित्यम् ॥ ७७ ॥ इणः षीध्वं लुलिटां घोऽङ्गात् ॥ ७८ ॥ कपिष्ठलो गोत्रे ॥ ९१ ॥ विभाषेटः ॥ ७९ ॥ १ कपिष्ठलो गोत्रप्रकृतौ । १ ग्रहणं त्वे निवृत्त्यर्थम् । २ तत्र प्रत्ययपरत्व इटो लिटि ढत्वं परादित्वात् । ३ धकारपरत्वे ध्वम्यननन्तरत्वादिटो विभाषाभावः । ४ इण्ग्रहणस्य चाविशेषत्वात्यादिनावे ढत्वप्रसङ्गः । समासे ऽङ्गुलेः सङ्गः ॥ ८० ॥ भीरोः स्थानम् ॥ ८१ ॥ अग्नेः स्तुत्स्तोमसोमाः ॥ ८२ ॥ प्रष्ठो ऽग्रगामिनि ॥ ९२ ॥ वृक्षासनयोर्विष्टरः ॥ ९३ ॥ | छन्दोनाम्नि च ॥ ९४ ॥ गवियुधिभ्यां स्थिरः ॥ ९५ ॥ | विकुशमिपरिभ्यः स्थलम् ॥ ९६ ॥ अम्बाम्बगो भूमिसव्यापद्वित्रिकुशेकुशङ्कङ्गमञ्जिपुञ्जिपरमे बर्हिर्दिष्यग्निभ्यः स्थैः ॥ ९७ ॥ |सुपामादिषु च ॥ ९८ ॥ स्वात्तादौ तद्धिते ॥ ९९ ॥ do १ का बा प्र. पुस्तकेषु स्नन्भेरिति । २प. पुस्तके इतः परमधिकम् । सान्नाभ्या चेति वक्तव्यम् । पुस्तके इतः परमधिकम् । सुपे षत्वं स्वपेर्मा भूत् । विसुष्वापेति केन न । हल दिशेषान्न सुपिः । इष्टं पूर्व प्रसारणम् । स्थादीना नियमो नात्र प्राक्सितादुत्तरः सुपि । अनर्थके त्रिषुषुपुः । सुपिभूतो द्विरुच्यते । प. पुस्तके इतः परमधिकम् । स्थस्थास्थिन्स्थूणामिति वक्तव्यम् । ५ इतः परम् एति सज्ञायामगात् नक्षत्राद्वा इति सूत्रद्वयं बहुषु पुस्तकेषु समुपलभ्यते । तथापि अनयोर्गणसूत्रन्त्रमेत्र न्याय्यम् । एतदुदाहरणानां गणे समुपलम्भात् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy