________________
८३.१००
( अष्टाध्यायीसूत्रपाठः । सवार्तिकः) ६४५
८.४४
निसस्तपतावनासेवने ॥ १०॥ निव्यभिभ्यो ऽव्यवाये वा छन्दसि युष्मत्तत्ततक्षुःष्वन्तःपादम् ॥ १०१॥
१ ह्रस्वात्तादौ तिडि प्रतिषेधः । ॥ इत्यष्टमाध्यायस्य तृतीयः पादः ॥ यजुष्येकेषाम् ॥ १०२॥ स्तुतस्तोमयोश्छन्दसि ॥ १०३॥ १ स्तुतस्तोमयोश्छन्दस्यनर्थकं वचनं पूर्व
रषाभ्यां नो णः समानपदे ॥ १ ॥ ___ पदादिति सिद्धत्वात् ।
१ रषाभ्यां णत्व ऋकारग्रहणम् । पूर्वपदात् ॥ १०४॥
२ एकदेशे नुडादिषु चोक्तम् । सुत्रः॥ १०५॥ सनोतेरनः ॥ १०६॥
अट्कुप्वानुम्व्यवाये ऽपि ॥२॥ १ सनोतरन इति च ।
१ अड्व्यवाये णत्वेऽन्यव्यवाये प्रतिषेधः । २ सनोतेरन इति नियमार्थमिति चेत्सव- २ न वान्येन व्यपेतत्वात् । नादिनन्दारिदम् ।
३ तत्सनुदाये णत्वमिद्धिर्ययन्यत्र । ३ सनथे तु।
४ कुव्यवाये हादेशेषु प्रतिषेधः । सहेः पृतनर्तभ्यां च ॥ १०७ ॥
५ प्रयोजनं वृत्रघ्नः त्रुघ्नः प्राधानीति । न रपरसृपिसृजिस्मृशिस्पृहिसवनादी
६ नुम्व्यवाये णत्वेऽनुस्वाराभावे प्रतिषेधः । नाम् ॥ १०८॥
७ अनागमे च णस्वम् । सात्पदायोः ॥ १०९॥
८ अनुस्वारव्यवायवचनात्तु सिद्धम् । सिचो यङि ॥ ११ ॥
पूर्वपदात्संज्ञायामगः ॥३॥ सेधतेर्गतौ ॥ १११ ॥
१ पूर्वपदान्त्र ,यानुत्तरपदग्रहणन् । प्रतिस्तब्धनिस्तब्धौ च ॥११२।।
२. नद्धिनपूर्वग्दस्थाप्रतिषेधार्थम् । सोढः ॥ ११३॥
३ संज्ञायां नियमवचने गप्रतिषेधान्नियमस्तम्भुसिवुसहां चङि ॥ ११४ ॥
प्रतिषेधः । १ स्तम्भुसिवुसहां चड्युपसर्गात् ।
४ तत्र नित्यं गत्वप्रसङ्गः । सुनोतेः स्यसनोः ॥ ११५ ॥
। ५ योगविभागात्सिद्धम् ।। सदेः परस्य लिटि ॥ ११६॥ ६ अप्रतिषेधो वा यथा सर्वनामसंज्ञायाम्। १ सदो लिटि प्रतिषेधे स्व रुपसंख्या- वनं पुरगामिश्रकासिधकाशारिकाकोटनम् ।
राग्रेभ्यः ॥४॥
व. का. पुस्तकयोः सदेः स्थाने सदिष्वोरिति पाठः । २ प. पस्तके नास्ति ।