SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ (अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ६४२ १ विसर्जनीयोऽनुत्तरपदे। मय उओ वो वा ॥ ३३ ॥ २ न वाद। विसर्जनीयस्य सः ॥ ३४ ॥ रोः सुपि ॥ १६ ॥ शपरे विसर्जनीयः ॥ ३५॥ भोभगोअघोअपूर्वस्य योशि ॥ १७॥ वा शरि ॥ ३६॥ १ पान त्रागन्। १ बागकरणे खपरे लोपः। व्योलघुप्रयत्नतरः शाकटायनस्य ।१८। कुप्वोः कपौ च ॥ ३७॥ लोपः शाकल्यस्य ॥ १९॥ १ सस्या कुपोयिनीयजिदानलीयोपओतो गार्ग्यस्य ॥ २०॥ ___ध्मानीयाः । १ ओकाराल्लोपवचनं नित्यार्थम् ! १ विमर्जनीयादेशे हि शर्परयोरेवादेशउनि च पदे ॥ २१॥ प्रसङ्गः । हलि सर्वेषाम् ॥ २२॥ सो ऽपदादौ ॥ ३८॥ मोऽनुस्वारः ॥ २३ ॥ १ सोऽपदादावनव्ययस्य । नश्चापदान्तस्य झलि ॥ २४ ॥ २ रोः काम्ये नियमार्थम् । मो राजि समः कौ ॥ २५ ॥ इणः षः ॥ ३९॥ हे मपरे वा ॥ २६॥ नमस्पुरसोर्गत्योः ॥ ४० ॥ १ यवलपरे यवला वा। इदुदुपधस्य चाप्रत्ययस्य ॥४१॥ १ इदुदुपधस्य चाप्रत्ययस्येति चेत्पुम्मुनपरे नः २७॥ ___ हुसोः प्रतिषेधैः । णोः कुक्टुक् शरि ॥ २८॥ २ प्लुतानां तादौ च । डः सि धुत् ॥ २९ ॥ ३ न वा बहिरङ्गलक्षणत्वात् । नश्च ॥ ३०॥ ४ प्रातुप्पुत्रग्रहणं : कारगिशि तुक् ॥ ३१ ॥ ___तात्पत्वप्रतिषेधस्य । ङमो इस्वादचि ङमुनित्यम् ॥ ३२ ॥ तिरसो ऽन्यतरस्याम् ॥ ४२ ॥ १ धुगादिषु ष्टुत्वणत्वप्रतिषेधः । द्विस्त्रिश्चतुरिति कृत्वोऽर्थे ॥ ४३ ॥ २ परादौ छत्वषत्वविधिप्रतिषेधः। इसुसोः सामर्थ्य ॥४४॥ ३ डमुटि पदादिग्रहणम् । नित्यं समासे ऽनुत्तरपदस्थस्य ॥४५॥ १ प पुस्तके नास्ति । २ ए. पुस्तके इत परमधिकम् । वृद्धिभूताना षत्वं वक्तव्यम् । प. पुस्तके इत परमविरम् । नानापदार्थयोर्वर्तमानयोः ख्यायते यदा योग. । तस्मिन्षत्र कार्य तद्युक्त तच्च मे नेह । एकार्थे सामर्थ्य वाक्ये षत्व न मे प्रसज्येत । तस्मादिह व्यपेक्षा सामर्थ्य साध मन्यते । अर्थ चेत्स्दन्तमेतत्ततोऽधिक नैव मे भवेत्प्राप्तिः । वाक्ये च मे विभाषा प्रतिषेधो न प्रकल्प्येत । अथ चेत्सविज्ञानं नित्ये षत्वे ततो विभाषेयम् । सिद्धं च मे समासे प्रतिषेधार्थस्तु यत्नोऽयम् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy