________________
(अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ६४२
१ विसर्जनीयोऽनुत्तरपदे।
मय उओ वो वा ॥ ३३ ॥ २ न वाद। विसर्जनीयस्य सः ॥ ३४ ॥ रोः सुपि ॥ १६ ॥
शपरे विसर्जनीयः ॥ ३५॥ भोभगोअघोअपूर्वस्य योशि ॥ १७॥ वा शरि ॥ ३६॥
१ पान त्रागन्। १ बागकरणे खपरे लोपः। व्योलघुप्रयत्नतरः शाकटायनस्य ।१८। कुप्वोः कपौ च ॥ ३७॥ लोपः शाकल्यस्य ॥ १९॥ १ सस्या कुपोयिनीयजिदानलीयोपओतो गार्ग्यस्य ॥ २०॥
___ध्मानीयाः । १ ओकाराल्लोपवचनं नित्यार्थम् !
१ विमर्जनीयादेशे हि शर्परयोरेवादेशउनि च पदे ॥ २१॥
प्रसङ्गः । हलि सर्वेषाम् ॥ २२॥
सो ऽपदादौ ॥ ३८॥ मोऽनुस्वारः ॥ २३ ॥
१ सोऽपदादावनव्ययस्य । नश्चापदान्तस्य झलि ॥ २४ ॥
२ रोः काम्ये नियमार्थम् । मो राजि समः कौ ॥ २५ ॥
इणः षः ॥ ३९॥ हे मपरे वा ॥ २६॥
नमस्पुरसोर्गत्योः ॥ ४० ॥ १ यवलपरे यवला वा।
इदुदुपधस्य चाप्रत्ययस्य ॥४१॥
१ इदुदुपधस्य चाप्रत्ययस्येति चेत्पुम्मुनपरे नः २७॥
___ हुसोः प्रतिषेधैः । णोः कुक्टुक् शरि ॥ २८॥
२ प्लुतानां तादौ च । डः सि धुत् ॥ २९ ॥
३ न वा बहिरङ्गलक्षणत्वात् । नश्च ॥ ३०॥
४ प्रातुप्पुत्रग्रहणं : कारगिशि तुक् ॥ ३१ ॥
___तात्पत्वप्रतिषेधस्य । ङमो इस्वादचि ङमुनित्यम् ॥ ३२ ॥ तिरसो ऽन्यतरस्याम् ॥ ४२ ॥ १ धुगादिषु ष्टुत्वणत्वप्रतिषेधः ।
द्विस्त्रिश्चतुरिति कृत्वोऽर्थे ॥ ४३ ॥ २ परादौ छत्वषत्वविधिप्रतिषेधः।
इसुसोः सामर्थ्य ॥४४॥ ३ डमुटि पदादिग्रहणम् ।
नित्यं समासे ऽनुत्तरपदस्थस्य ॥४५॥ १ प पुस्तके नास्ति । २ ए. पुस्तके इत परमधिकम् । वृद्धिभूताना षत्वं वक्तव्यम् । प. पुस्तके इत परमविरम् । नानापदार्थयोर्वर्तमानयोः ख्यायते यदा योग. । तस्मिन्षत्र कार्य तद्युक्त तच्च मे नेह । एकार्थे सामर्थ्य वाक्ये षत्व न मे प्रसज्येत । तस्मादिह व्यपेक्षा सामर्थ्य साध मन्यते । अर्थ चेत्स्दन्तमेतत्ततोऽधिक नैव मे भवेत्प्राप्तिः । वाक्ये च मे विभाषा प्रतिषेधो न प्रकल्प्येत । अथ चेत्सविज्ञानं नित्ये षत्वे ततो विभाषेयम् । सिद्धं च मे समासे प्रतिषेधार्थस्तु यत्नोऽयम् ।