SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ ८.२. ९४ (अष्टाध्यायीसत्रपाठः । सवानिकः) ६४१ निगृह्यानुयोगे च ॥ ९४ ॥ तयायविचि संहितायाम् ॥ १०८ ॥ आमेडितं भर्त्सने ॥ ९५ ॥ ॥ इत्यष्टमाध्यायस्य द्वितीयः पादः॥ १ भर्त्सने पर्यायेण । अङ्गयुक्तं तिङाकानम् ।। ९६॥ मत्वसो रु संबुद्धौ छन्दसि ॥ १ ॥ विचार्यमाणानाम् ॥ ९७ ॥ १ मतुवसो रादेशे वन उपसंख्यानम् । पूर्व तु भाषायाम् ॥ ९८॥ । २ विभाषा भवनादन मे चावन्य । प्रतिश्रवणे च ॥ ९९ ॥ अत्रानुनासिकः पूर्वस्य तु वा ॥२॥ अनुदात्तं प्रश्नान्ताभिपजितयोः॥१००॥ आतो ऽटि नित्यम् ॥ ३॥ चिदिति चोपमार्थे प्रयुज्यमाने ॥१०१॥ अनुनासिकात्परो ऽनुस्वारः ॥ ४ ॥ "समः सुटिः ॥५॥ उपरि स्विदासीदिति च ॥ १०२ ॥ पुमः खय्यम्परे ॥ ६॥ स्वरितमानेडितेऽसूयासमतिकोपकृत्स- नश्छव्यप्रशान् ॥ ७ ॥ उभयथर्वा ॥ ८॥ १ असूयादिषु वावचनम् । दीर्घादटि समानपादे ॥९॥ क्षियाशीःश्रेषेषु तिनकाइम् ॥ १०४॥ नन्पे ॥ १० ॥ अनन्त्यस्यापि प्रश्नाख्यानयोः॥१०५॥ स्वतवान्पायौ ॥११॥ प्लतावैच इदुतौ ॥ १०६ ॥ कानानेडिते ॥ १२ ॥ १ ऐचोरुभयविवृद्धिप्रसङ्गादिदुतोः प्लुत | १ संपुंकानां सत्वम् । २ रुविधौ घनिष्टप्रसङ्गः । वचनम् । हो हे लोपः॥ १३ ॥ २ तत्रायथेष्टप्रसङ्गः। १ ढलोपेऽपदान्तग्रहणम् । ३ सिद्धं त्विदुतोर्दीर्घवचनात् । २ जश्भावादिति चेदुत्तरत्र ढस्याभावादपएचो ऽप्रगृह्यस्यादूराद्धृते पूर्वस्यार्धस्या- वादप्रसङ्गः । दुत्तरस्येदुतौ ॥ १०७॥ ३ तस्मात्सिद्धवचनम् । १ एचः प्लुतविकारे पदान्तग्रहणम् ।। ४ संग्रहणं वा। २ विषयपरिगणनं च। रोरि ॥१४॥ ३ आमन्त्रिते छन्दस्युपसंख्यानम् । खरवसानयोर्विसर्जनयिः ॥ १५ ॥ प. पुस्तके एच इति नास्ति । २५ पुस्तके इतः परमधिकम् । प्रश्नान्ताभिपूजितविचार्यमाणप्रत्य. भिवादयाज्यान्तेष्विति वक्तव्यम् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy