________________
( अष्टाध्यायीसूत्रपाठः । सवार्तिक: ) ६०६
|वले ॥ ११७ ॥
| मतौ बह्वचो नजिरादीनाम् ॥ ११८ ॥ शरादीनां च ॥ ११९ ॥
इको वहे पीलोः ॥ १२० ॥
|
उपसर्गस्य घञ्यमनुष्ये बहुलम् ॥ १२१ ॥
१ सादकारयोः कृत्रिमे ।
२ प्रतिवेशादीनां विभाषा ।
६ ३ १०२
तृणे च जातौ ॥ १०२ ॥ का पध्यक्षयोः । १०३ ॥
ईषदर्थे ॥ १०४ ॥ विभाषा पुरुषे || १०५ ॥
कवं चोष्णे ।। १०६ ॥
पथि च च्छन्दसि ॥ १०७ ॥ पोदरादीनि यथोपदिष्टम् ॥
१०८
१ दिक्शब्देभ्यस्तीरस्य तारभावो वा ।
२ वाचो वादे डत्वं वलभावश्चोत्तरपदस्येञि
३ षष उत्वं दतृदशसूत्तरपदादेः ष्टुत्वं च ।
॥
| इकः काशे ।। १२२ ।
।
| दस्ति ॥ १२३ ॥
१ अञ्च
यस्मिन्विधिस्तदादावल्ग्रहणे । वनगिर्योः संज्ञायां कोटर किंशुलुकादी
नाम् ॥ ११६ ॥
६. १. १३७
४ धासु वा ।
अष्टनः संज्ञायाम् ॥ १२४ ॥ | छन्दसि च ॥ १२५ ॥ चितेः कपि ॥
५ दुरो दाशनाशदभध्येषु । ६ स्वरो रोहतौ छन्दसि । १२६ ॥ संख्याविसायपूर्वस्याह्नस्याहनन्यतरस्यां विश्वस्य वसुराटोः ॥ १२७ ॥ | नरे संज्ञायाम् || १२८ ॥ मित्रे च ॥ १२९ ॥
डौ ॥ १०९ ॥ ठूलो पूर्वस्य दीर्घोणः ॥ ११० ॥ सहिवहोरोदवर्णस्य ॥ १२१ ॥ साठ्ये साढ़ा साढेति निगमे ॥ ११२ ॥ संहितायाम् ।। ११३ ।। कर्णे लक्षणस्याविष्टाष्टपञ्चमणिभिन्नच्छिन्नच्छिद्रस्रुवस्वस्तिकस्य ॥ ११४ ॥ नहिवृतिवृषिव्यधिरुचिसहितनिषु कौ ॥ ११५ ॥
मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ ॥ १३० ॥
| ओषधेश्च विभक्तावप्रथमायाम् ॥ १३१ ॥ ऋचि तुनुवमक्षुतङ्कुत्रोरुष्याणाम् ॥ १३२ ॥
| इकः सुत्रि ।। १३३ ।
चो ऽतस्तिङः ॥ १३४ ॥ निपातस्य च ॥ १३५ ॥ अन्येषामपि दृश्यते || १३६ || [ चौ ॥ १३७ ॥
१ प. पुस्तके इतः परमधिकम् । अपील्वादीनामिनि वक्तव्यम् । २ प पुस्तके इतः परमधिकम् । अमनुष्यादिश्चेति वक्तव्यम् ।