SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ ( अष्टाध्यायीसूत्रपाठः । सवार्तिक: ) ६०६ |वले ॥ ११७ ॥ | मतौ बह्वचो नजिरादीनाम् ॥ ११८ ॥ शरादीनां च ॥ ११९ ॥ इको वहे पीलोः ॥ १२० ॥ | उपसर्गस्य घञ्यमनुष्ये बहुलम् ॥ १२१ ॥ १ सादकारयोः कृत्रिमे । २ प्रतिवेशादीनां विभाषा । ६ ३ १०२ तृणे च जातौ ॥ १०२ ॥ का पध्यक्षयोः । १०३ ॥ ईषदर्थे ॥ १०४ ॥ विभाषा पुरुषे || १०५ ॥ कवं चोष्णे ।। १०६ ॥ पथि च च्छन्दसि ॥ १०७ ॥ पोदरादीनि यथोपदिष्टम् ॥ १०८ १ दिक्शब्देभ्यस्तीरस्य तारभावो वा । २ वाचो वादे डत्वं वलभावश्चोत्तरपदस्येञि ३ षष उत्वं दतृदशसूत्तरपदादेः ष्टुत्वं च । ॥ | इकः काशे ।। १२२ । । | दस्ति ॥ १२३ ॥ १ अञ्च यस्मिन्विधिस्तदादावल्ग्रहणे । वनगिर्योः संज्ञायां कोटर किंशुलुकादी नाम् ॥ ११६ ॥ ६. १. १३७ ४ धासु वा । अष्टनः संज्ञायाम् ॥ १२४ ॥ | छन्दसि च ॥ १२५ ॥ चितेः कपि ॥ ५ दुरो दाशनाशदभध्येषु । ६ स्वरो रोहतौ छन्दसि । १२६ ॥ संख्याविसायपूर्वस्याह्नस्याहनन्यतरस्यां विश्वस्य वसुराटोः ॥ १२७ ॥ | नरे संज्ञायाम् || १२८ ॥ मित्रे च ॥ १२९ ॥ डौ ॥ १०९ ॥ ठूलो पूर्वस्य दीर्घोणः ॥ ११० ॥ सहिवहोरोदवर्णस्य ॥ १२१ ॥ साठ्ये साढ़ा साढेति निगमे ॥ ११२ ॥ संहितायाम् ।। ११३ ।। कर्णे लक्षणस्याविष्टाष्टपञ्चमणिभिन्नच्छिन्नच्छिद्रस्रुवस्वस्तिकस्य ॥ ११४ ॥ नहिवृतिवृषिव्यधिरुचिसहितनिषु कौ ॥ ११५ ॥ मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ ॥ १३० ॥ | ओषधेश्च विभक्तावप्रथमायाम् ॥ १३१ ॥ ऋचि तुनुवमक्षुतङ्कुत्रोरुष्याणाम् ॥ १३२ ॥ | इकः सुत्रि ।। १३३ । चो ऽतस्तिङः ॥ १३४ ॥ निपातस्य च ॥ १३५ ॥ अन्येषामपि दृश्यते || १३६ || [ चौ ॥ १३७ ॥ १ प. पुस्तके इतः परमधिकम् । अपील्वादीनामिनि वक्तव्यम् । २ प पुस्तके इतः परमधिकम् । अमनुष्यादिश्चेति वक्तव्यम् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy