________________
(अष्टाध्यायीसूत्रपाठः । मचार्तिक) ६०५
६.३.१०१
१ रात्रेरप्राप्ते ।
चरणे ब्रह्मचारिणि ।। ८५ ॥ नलोपो नजः॥७२॥
१ ब्रह्मण्युपपदे समानपूर्वे व्रते कर्मणि चरे१ नो नलोपेऽवक्षेपे तिड्युपसंख्यानम् । निर्वल्लोपश्च । तस्मान्नुडचि ॥ ७३
तीर्थे ये ॥ ८६ ॥ नभ्रानपान्नवेदानासत्यानमुचिनकुलन- विभापोदरे ॥ ८७ ॥ खनपुंसकनक्षत्रनकनाकेषु प्रकृत्या दृग्दृशवतुषु ॥ ८८ ॥ ॥ ७४॥
दृक्ष उपसंख्यानम्। एकादिश्चैकस्य चादुक् ॥ ७५ ॥ इदंकिमोरीश्की ।। ८९ ॥ नगोऽप्राणिष्वन्यतरस्याम् ॥ ७६ ॥ आ सर्वनाम्नः ॥ ९०॥ सहस्य सः संज्ञायाम् ॥ ७७॥ विष्वग्देवयोश्च टेरयञ्चतो वैप्रत्यये।९१। १ सहस्य हलोपवचनम् ।
समः समि ॥ ९२ ॥ २ सादेशे हि खरे दोषः ।
तिरसस्तिर्यलोपे ॥ ९३॥ ग्रन्थान्ताधिके च ।। ७८ ॥ सहस्य सध्रिः॥ ९४ ॥ १ ग्रन्थान्ते वचनानर्थक्यमव्ययीभावेन कृत- १ अद्रिसभ्योरन्तोदात्तवचनं कृत्स्वरनिवृत्वात् ।
त्यर्थम् । द्वितीये चानुपाख्ये ॥ ७९ ॥ | २ तत्र च्छन्दसि त्रियां प्रतिषेधः । अव्ययीभावे चाकाले ॥ ८०॥ सध मादस्थयोश्छन्दसि ॥ ९॥ वोपसर्जनस्य ॥ ८१ ॥
ब्यन्तरुपसर्गेभ्योऽप ईत् ॥९६॥ १ उपसर्जनस्य वावचने सर्वप्रसङ्गोऽविशे- १ समाप ईत्वप्रतिषेधः । पात् ।
ऊदनोर्देशे ॥ ९७॥ २ सिद्ध तु बहुव्रीहिनिर्देशात् । अपष्ठयतृतीयास्थस्यान्यस्य दुगाशीराग्रंकृत्याशिषि ॥ ८२ ॥
शास्थास्थितोत्सुकोतिकारकरागच्छेषु १ प्रकृत्याशिप्यगवादिषु ।
॥९८॥ समानस्य च्छन्दस्यमूर्धप्रभृत्युदर्केषु अर्थे विभाषा ॥ ९९ ॥
॥ ८३॥ कोः कत् तत्पुरुषेऽचि ॥१०० ॥ ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूप- १ कद्भावे त्रावुपसंख्यानम् । स्थानवर्णवयोवचनबन्धुषु ॥ ८४॥ रथवदयोश्च ॥ १०१॥
१ वै. का. प्र. पुस्तकेषु प्रत्याशिष्यगोवत्तहलेषु इति पाठः । २ ५ पुस्तके श्यतषु पाठः । ॐ नि. प्र. बा पुस्तकेषु तावप्रत्यये इति पाठः। ४ प. पुस्तके बहुलमित्वविक्म् । ५ प. पुस्तके इतः परमधिकम् । ईत्वमनवर्णादिति वक्तव्यम् ।