________________
अनादिलोप
१०
अनिष्टत्व
अनादिलोप ७४६०.28
अनिड्वचन ३.१ ४ : २४९, ४५ १६७, अनादिद्यार्थ ७ १३७ २ ३५,२ १०७ 5 3३३ २.२० २ २१८ अनादेः ३ ३ १९ १.१६५, ४ ६७ १.१७७. अनिणन्नय ८३६ : १.४१३
४ १ ७८.१ २३२, ५ ३.१० ३ १०१, ६. - अनितेः ( पा . ) ४.२०.१ ४१ ४ १६२ १३, १४
अनित्त्व २ ४.८५.८.०५ अनादेशवचन ७१३२.२१३२
अनित्यत्व १२६४.३.२५, ४.२.६६... अनान्तर्य ७१३ ५ २३. .
२८५ अनार २४१४०.१.२३४
अनित्यभव ४.३ ३९२.४. अनारम्भ १ १४.७.५३, ५.१ ५९ ४३३५, अनित्यविज्ञान १ १ १६ ११.१६.
अनिदित् ६.४.२४.१ १२२. अनालिङ्गन ३ १ ४६.३ १३
अनिमित्त १.१ ३९. .१७ अनाशिः ६२ १४८ ११६.
| अनिमित्तत्व ७३.१९:६.११. अनाश्रय २४३५३.128.
आनियन्तृकर्तृक १ ४ ५२ ६.३७. भमाश्रितत्व १२६४.५७ २१५
अंनियम ५.२ ३४ २.४६६, ४ १९३.४.२१३, अनाश्रित्य १.३ १ १०.२५३,३ १ ३१.२.१४.
६.४.१३ २.१८३ अनिकार १.१३९.१ ९३
अनियोग ६.१.९४.७६. अनिगन्त १.१.३ .५, ६.२.५२.४.१३३.
अनिर्दिष्ट ६१.८४.९ ५९, ३.२५.२.११८
अनिर्देश १.१.६१.० १६०, ७१.१.१८३, २. भनिगन्तप्रकृतिस्वरत्व ६२५२ १.१३९.
४३.१.२१३, २.१०.४.३६८, २.२.५. अनिगन्तवचन ६.२.५२.२१२९. अनिगन्तार्थ ६.११२८२६०.
१.४०३, ४ ४.६५.२.553, ५.१.९१. अनिघात १.१.६३ १०.१६६, ८१.५६.१. ।
९, ७२.१.१५८, २ ४५.१.१३०,७९.
'अनिघातसिद्धि २ ४.८१.११.४१६. अनिच्छार्थ ३३.१०७ २१५२. अनिट् १.२.२२.२.२१, ३१ ४५४ १६, ६.
१.९.४२, १८७.१.११ ४.२४.२
अनिर्देशार्थ १.३.११ १.२३६. अनिवृत्तत्व १.३.१२.३.२७६. अनिवृत्ति १.३ १३२.४ ३. अनिवृत्त्यर्थ ३.१.९४.१.७८, २.१०८.२.११५
३.१२.१ १२२, ४.३.१४३.१.३३४. अनिष्ट ३३.१६३.१.१६५, ५.१.७९.१.२३. अनिष्टत्व ३.३५८.२१११, १३६.१ १६२,
४.२.१००.२.२१२,
अनिदत्व ३.२.१३५.५.१. अनिदभाव ६४५२ १ ३.३ अनिडाश्रयत्व ३.१४५...