________________
३. २. १०३
(अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ५२४
३. २. १२२
सुयजोनिप् ॥ १०३॥
२ न वापवादस्य निमित्ताभावादनद्यनने हि जीर्यतेरतन् ॥ १०४ ॥
तयोर्विधानम् । छन्दसि लिट् ॥ १०५॥
३ वसेर्लुङ् रात्रिशेषे । लिटः कानज्वा ॥ १०६॥
४ जागरणसंततौ। क्कसुश्च ॥ १०७॥
अनद्यतने लङ् ॥ १११॥ १ कानच्छसोर्वावचन छन्दसि तिडो दर्श
से तिडा दशै- १ अनद्यतन इति वक्रीहिनिर्देशोऽय नात् ।
यो भुनहीनि । २ न वानेन विहितस्यादेशवचनात् ।
२ परोक्षे च लोकविज्ञाते प्रयोक्तुदर्शनविषये। ३ कित्करणं संयोगान्तार्थम् । ४ ऋकारान्तगुणप्रतिरोधार्थ वा।
अभिज्ञावचने लट् ॥ ११२ ॥ भाषायां सदवसश्रुवः ॥ १०८॥
न यदि ॥ ११३ ॥ १ भाषायां सदादिभ्यो वा लिट् ।
विभाषा साकाक्षे ॥ ११४ ॥ २ तद्विषये लुडोऽनिवृत्त्यर्थम् ।। १ विभाषा साकाङ्के सर्वत्र । ३ अनद्यतनपरोक्षयोश्च ।
परोक्षे लिट् ॥ ११५॥ ४ अपवादविप्रतिषेधाद्धि तयोर्भावः । ।१परोक्षे लिडत्यन्तापह्नवे च । ५ तस्य कसुरपरोक्षे नित्यम् । हशश्वतोर्लङ् च ॥ ११६॥ उपेयिवाननाश्वाननूचानश्च ॥ १०९॥ प्रश्ने चासनकाले ॥११७॥ १ उपयुषि निपातनमिडथमिति चेदजादा- | लट् स्म ॥ ११८ ॥ वतिप्रसङ्गः।
१ स्मपुरा भूतमात्रे न स्मपुराद्यतने । २ एकादिष्टस्येय्भावार्थ तु। अपरोऽक्षे च ॥ ११९ ॥ ३ व्यञ्जने यणादेशार्थ वा। ननौ पृष्टप्रतिवचने ॥ १२० ॥ ४ अनूचानः कर्तरि ।
१ ननौ पृष्टप्रतिवचन इत्यशिष्यं क्रियालुङ् ॥ ११०॥
__समाप्तेर्विवक्षितत्वात् । १ लुङ्लटोरपवादप्रसङ्गो भूतभविप्यतोर- नन्वोर्विभाषा ॥ १२१ ।। विशेषवचनात् ।
पुरि लुङ् चास्मे ॥ १२२ ॥
१ प. पुस्तके इतः परमधिकम् । उपेयुषि निपातमिडर्थम् । २ प. पुस्तके इतः परमधिकम् । नोपे. यिवानिपात्यो द्विवचनादिडभविष्यति परत्वात् । अन्येषामेकाचां द्विर्वचन नित्यमित्याहु. अस्य पुनरिट च नित्यो द्विवचन च न विहन्यते झस्य। द्विवचने चैकाच्त्वात् । तस्मादिड् बाधते द्वित्वम् । ३ प. पुस्तके इतः परमधिकम् । परोभवः परस्या परोक्षे लिटि दृश्यताम् । उत्व वादेः परादक्ष्णः सिद्धू वास्मान्निपाततात् ।