SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ ३. २. १०३ (अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ५२४ ३. २. १२२ सुयजोनिप् ॥ १०३॥ २ न वापवादस्य निमित्ताभावादनद्यनने हि जीर्यतेरतन् ॥ १०४ ॥ तयोर्विधानम् । छन्दसि लिट् ॥ १०५॥ ३ वसेर्लुङ् रात्रिशेषे । लिटः कानज्वा ॥ १०६॥ ४ जागरणसंततौ। क्कसुश्च ॥ १०७॥ अनद्यतने लङ् ॥ १११॥ १ कानच्छसोर्वावचन छन्दसि तिडो दर्श से तिडा दशै- १ अनद्यतन इति वक्रीहिनिर्देशोऽय नात् । यो भुनहीनि । २ न वानेन विहितस्यादेशवचनात् । २ परोक्षे च लोकविज्ञाते प्रयोक्तुदर्शनविषये। ३ कित्करणं संयोगान्तार्थम् । ४ ऋकारान्तगुणप्रतिरोधार्थ वा। अभिज्ञावचने लट् ॥ ११२ ॥ भाषायां सदवसश्रुवः ॥ १०८॥ न यदि ॥ ११३ ॥ १ भाषायां सदादिभ्यो वा लिट् । विभाषा साकाक्षे ॥ ११४ ॥ २ तद्विषये लुडोऽनिवृत्त्यर्थम् ।। १ विभाषा साकाङ्के सर्वत्र । ३ अनद्यतनपरोक्षयोश्च । परोक्षे लिट् ॥ ११५॥ ४ अपवादविप्रतिषेधाद्धि तयोर्भावः । ।१परोक्षे लिडत्यन्तापह्नवे च । ५ तस्य कसुरपरोक्षे नित्यम् । हशश्वतोर्लङ् च ॥ ११६॥ उपेयिवाननाश्वाननूचानश्च ॥ १०९॥ प्रश्ने चासनकाले ॥११७॥ १ उपयुषि निपातनमिडथमिति चेदजादा- | लट् स्म ॥ ११८ ॥ वतिप्रसङ्गः। १ स्मपुरा भूतमात्रे न स्मपुराद्यतने । २ एकादिष्टस्येय्भावार्थ तु। अपरोऽक्षे च ॥ ११९ ॥ ३ व्यञ्जने यणादेशार्थ वा। ननौ पृष्टप्रतिवचने ॥ १२० ॥ ४ अनूचानः कर्तरि । १ ननौ पृष्टप्रतिवचन इत्यशिष्यं क्रियालुङ् ॥ ११०॥ __समाप्तेर्विवक्षितत्वात् । १ लुङ्लटोरपवादप्रसङ्गो भूतभविप्यतोर- नन्वोर्विभाषा ॥ १२१ ।। विशेषवचनात् । पुरि लुङ् चास्मे ॥ १२२ ॥ १ प. पुस्तके इतः परमधिकम् । उपेयुषि निपातमिडर्थम् । २ प. पुस्तके इतः परमधिकम् । नोपे. यिवानिपात्यो द्विवचनादिडभविष्यति परत्वात् । अन्येषामेकाचां द्विर्वचन नित्यमित्याहु. अस्य पुनरिट च नित्यो द्विवचन च न विहन्यते झस्य। द्विवचने चैकाच्त्वात् । तस्मादिड् बाधते द्वित्वम् । ३ प. पुस्तके इतः परमधिकम् । परोभवः परस्या परोक्षे लिटि दृश्यताम् । उत्व वादेः परादक्ष्णः सिद्धू वास्मान्निपाततात् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy