________________
(अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ५६४
१ शतप्रतिषेधेऽन्यशतत्वेऽप्रतिषेधः । ३ केवलायाश्च । संख्याया अतिशदन्तायाः कन् ॥२२॥ पणपादमाषशताद्यत् ॥ ३४॥ १निमनिषा निग्रगामी चेदर्थवद्ग्रह- शाणाद्वा ॥३५॥ णात्सिद्धम् ।
१ नसावा । वतोरिडा ॥ २३॥
२ द्वित्रिपूर्वादण्च । विंशतित्रिंशयां ड्वुनसंज्ञायाम् ॥ २४॥ द्वित्रिपूर्वादण् च ।। ३६ ॥ कंसाठिन् ॥ २५ ॥
तेन क्रीतम् ॥ ३७॥ १ टिठन्नर्धाच्च ।
१ तेन क्रीतमिति करणात् । २ मार्गापण'ला प्रतिषेधश्च । । २ अकर्तेकान्तात् । शूर्पादञन्यतरस्याम् ॥ २६ ॥ ३ संख्यैकव. . । शतमानविंशतिकसहस्रवसनादण् ।२७॥ ४ उक्त वा। अध्यर्धपूर्वद्विगोलुंगसंज्ञायाम् ॥ २८ ॥ तस्य निमित्तं संयोगोत्पातौ ॥ ३८ ॥ १ 'द्विगोर्लक्युक्तम् ।
१ तस्यनिमित्तप्रकरणे वातपित्तश्लेष्मभ्यः २ Fि च तन्निमित्तत्त्वा- . गं...। ल्लोपस्य ।
२ संनिपाताच्च । ३ उक्तं संख्यात्वे प्रयोजन तस्मादिहाध्यर्थ- गोयचो ऽसंख्यापरिमाणाश्वादेर्यत ___ ग्रहणानर्थक्यम् ।
॥३९ ॥ विभाषा कार्षापणसहस्राभ्याम् ॥ २९॥ १ यत्प्रकरणे ब्रह्मवर्चसाच्च । १, नन- गुवर्णगतानयो- पुत्राच्छ च ॥ ४०॥ रुपसंख्यानम्।
सर्वभूमिपृथिवीभ्यामणौ ॥४१॥ द्वित्रिपूर्वान्निष्कात् ॥ ३० ॥ तस्येश्वरः॥४२॥ बिस्ताञ्च ॥ ३१॥
तत्रविदित इति च ॥४३॥ १ द्वित्रिभ्यां द्वैयोग्यम् ।
लोकसर्वलोकाट्ठञ् ॥ ४४ ॥ २ तत्र च बहुग्रहणम् ।
तस्य वापः ॥४५॥ विंशतिकात्खः ॥ ३२॥
पात्रात् ष्ठन् ॥ ४६॥ खार्या ईकन् ॥ ३३॥
तदस्मिन्वृद्धयायलाभशुल्कोपदा दीयते १ खार्या ईकन्केवलायाश्च ।
॥४७॥ २ काकिण्याची पान यानम् ।
१ तदस्मिन्दीयतेऽस्मा इति च । १ प. पुस्तके तिग्रहणात् । २-३ प पुस्तके नास्ति ।