SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ (अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ५६४ १ शतप्रतिषेधेऽन्यशतत्वेऽप्रतिषेधः । ३ केवलायाश्च । संख्याया अतिशदन्तायाः कन् ॥२२॥ पणपादमाषशताद्यत् ॥ ३४॥ १निमनिषा निग्रगामी चेदर्थवद्ग्रह- शाणाद्वा ॥३५॥ णात्सिद्धम् । १ नसावा । वतोरिडा ॥ २३॥ २ द्वित्रिपूर्वादण्च । विंशतित्रिंशयां ड्वुनसंज्ञायाम् ॥ २४॥ द्वित्रिपूर्वादण् च ।। ३६ ॥ कंसाठिन् ॥ २५ ॥ तेन क्रीतम् ॥ ३७॥ १ टिठन्नर्धाच्च । १ तेन क्रीतमिति करणात् । २ मार्गापण'ला प्रतिषेधश्च । । २ अकर्तेकान्तात् । शूर्पादञन्यतरस्याम् ॥ २६ ॥ ३ संख्यैकव. . । शतमानविंशतिकसहस्रवसनादण् ।२७॥ ४ उक्त वा। अध्यर्धपूर्वद्विगोलुंगसंज्ञायाम् ॥ २८ ॥ तस्य निमित्तं संयोगोत्पातौ ॥ ३८ ॥ १ 'द्विगोर्लक्युक्तम् । १ तस्यनिमित्तप्रकरणे वातपित्तश्लेष्मभ्यः २ Fि च तन्निमित्तत्त्वा- . गं...। ल्लोपस्य । २ संनिपाताच्च । ३ उक्तं संख्यात्वे प्रयोजन तस्मादिहाध्यर्थ- गोयचो ऽसंख्यापरिमाणाश्वादेर्यत ___ ग्रहणानर्थक्यम् । ॥३९ ॥ विभाषा कार्षापणसहस्राभ्याम् ॥ २९॥ १ यत्प्रकरणे ब्रह्मवर्चसाच्च । १, नन- गुवर्णगतानयो- पुत्राच्छ च ॥ ४०॥ रुपसंख्यानम्। सर्वभूमिपृथिवीभ्यामणौ ॥४१॥ द्वित्रिपूर्वान्निष्कात् ॥ ३० ॥ तस्येश्वरः॥४२॥ बिस्ताञ्च ॥ ३१॥ तत्रविदित इति च ॥४३॥ १ द्वित्रिभ्यां द्वैयोग्यम् । लोकसर्वलोकाट्ठञ् ॥ ४४ ॥ २ तत्र च बहुग्रहणम् । तस्य वापः ॥४५॥ विंशतिकात्खः ॥ ३२॥ पात्रात् ष्ठन् ॥ ४६॥ खार्या ईकन् ॥ ३३॥ तदस्मिन्वृद्धयायलाभशुल्कोपदा दीयते १ खार्या ईकन्केवलायाश्च । ॥४७॥ २ काकिण्याची पान यानम् । १ तदस्मिन्दीयतेऽस्मा इति च । १ प. पुस्तके तिग्रहणात् । २-३ प पुस्तके नास्ति ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy