________________
५.१.२
( अष्टाध्यायीचत्रपाठः । सवार्तिकः) ५६३
५१२१
२ ढञ्च ।
माणवचरकाभ्यां खञ् ॥ ११॥ ३ हविरपृपादिभ्यो विभाषाया यत् ।। तदर्थ विकृतेः प्रकृतौ ॥ १२ ॥ ४ अन्नविकारेभ्यश्च ।
१ तदर्थमिति कृत्यनामभ्यष्ठञ् । ५ नाभेनभभावे प्रत्ययाटम्पत्ति प्रकृत्य- २ न वा प्रयोजनेन कृतत्वात् । भावात् ।
छदिरुपधिवले ॥ १३ ॥ ६ सिद्धं तु शाखादिषु वचनाद्धस्वत्व च । १ उपध्यर्थनिति प्रत्यय नुप्पत्तिरुपध्यभा७ नभ्यात्तु लुग्वचनम् ।
वात् । कम्बलाच संज्ञायाम् ॥ ३॥ २ सिद्ध तु कृदन्तस्य म्वार्थेऽञ्वचनात् । १ विरप्पा देतोयते ।
ऋषभोपानहोयः ॥ १४ ॥ विभाषा हविरपूपादिभ्यः ॥ ४ ॥ चमणोऽञ् ।। १५ ॥ तस्मै हितम् ॥ ५॥
तदस्य तदस्मिन्स्यादिति ॥ १६ ॥ शरीरावयवाद्यत् ॥६॥
परिखाया ढञ् ॥ १७॥ १ यत्प्रकरणे रथाच्च ।
प्राग्यतेष्ठञ् ॥ १८॥ खलयवमाषतिलवृषब्रह्मणश्च ॥ ७॥ आहादगो बन्छसंख्यापरिमाणाट्टर अजाविभ्यां थ्यन् ।। ८॥
॥१९॥ आत्मन्विश्वजनभोगोत्तरपदात्खः॥९॥ १ ठगादयः प्रागऱ्याच्चेदर्हे तद्विधि । १ भोगोत्तरपदाखविधानेऽनिर्देशः पूर्वप- २ वस्ने वचनासिद्धमिति चेन्मासौदनिकादार्थहिनत्वात् ।
दिप्वप्राप्तिः । २ भोगीनरिति चेद्वावचनम् ।
३ आच्चेिद्भोजनादिप्वनिप्रसङ्गः । ३ राजाचार्याभ्यां नित्यम् ।
४ उक्त वा । ४ खविधाने पञ्चजनादुपसंख्यानम् । असमासे निष्कादिभ्यः ॥ २० ॥ ५ सर्वजनाहञ्च ।
। १ नम वियतनाम ज्ञापकं पूर्वत्र ६ महाजनान्नित्यम् ।
तदन्तात्प्रतिषेधम्य । सर्वपुरुषाभ्यां णढौ ॥ १०॥ २ प्राग्वते. संख्यापूर्वपदानां नदन्तग्रहणम१ सर्वागन्य वावचनम् । २ पुरुषाद्वधे ।
शताच ठन्यतावशते ॥ २१॥ १ प पुस्तके विकारसमूहनेनकृतेषु इत्यधिकम् | २ प पुस्तके इतः परमधिकम् । ऊर्वमानं किलोन्मानम् । परिमाण तुः सर्वतः । आयामस्तु प्रमाण स्यात् । सख्या बाह्या तु सर्वत । भेदमात्र ब्रवीलेषा नैषा मान कुतश्चन । ३ प पुस्तके इत परमधिकम् । वस्नेवचनासिद्धम् । ४ प पुस्तके नास्ति ।
लुकि ।