________________
( अष्टाव्यागसत्रपाठः । सवार्तिकः ) ५६५
५.१.७२
पूरणार्धाट्ठन् ॥ ४८॥
१ विंशत्यादयो दशदर्थे चेत्समासवचना १ ठन्प्रकरणेऽनन्तादुपसंख्यानम् । नुपपत्ति । २ तत्पचतीति द्रोणादण्च ।
२ परिमाणिनि चेत्पुन. स्वार्थे प्रत्ययभागाद्यच्च ॥४९॥
विधानम् । तद्धरति वहत्या वहति भाराद्वशादिभ्यः ३ षष्ठीवचन विधिश्च । ॥५०॥
' ४ अनारम्भो वा प्र-दिनविज्ञानयथा वस्नद्रव्याभ्यां ठन्कनौ ॥ ५१॥ संभवत्यवहरति पचति ॥५२॥
सहस्रादिषु । १ तत्पचतीति द्रोणादण्च ।
पञ्चद्दशती वर्गे या ॥ ६ ॥ आढकाचितपात्रात् सो ऽन्यतरस्याम् त्रिंशञ्चत्वारिंशतोळमणे संज्ञायां डण्
सप्तनो ऽञ् छन्दसि ॥ ६१॥ द्विगोष्ठंश्च ॥ ५४॥ कुलिजाल्लुक्खौ च ॥ ५५॥
तदर्हति ॥ ६३॥ १ कुलिजाच्चेति सिद्धे लुग्न्वग्रहणानर्थक्यं ।
छेदादिभ्यो नित्यम् ॥ ६४ ॥ पूर्वसिन्त्रिकभावात् ।
शीर्षच्छेदाद्यच्च ॥६५॥ सो ऽस्यांशवनभृतयः ।। ५६॥
दण्डादिभ्यो यः ॥६६॥
छन्दसि च ॥ ६७॥ तदस्य परिमाणम् ॥ ५७॥ संख्यायाः संज्ञासंघसूत्राध्ययनेष ।५८॥ १ छेदादिपथिभ्यो विग्रहदर्शनान्नित्यग्रह१ संज्ञायां खार्थे ।
___णानर्थक्यम् । २ ततः परिमाणिनि ।
- २ विकारार्थनिति चदकडादिभिस्तुल्यम् । ३ जीवितपरिमाणे चोपसंन्यानम् । पात्रापुंश्च ॥ ६८॥ ४ जीवितपरिमाणे चेत्यनर्थकं वचनं काला कडङ्करदक्षिणाच्छ च ॥ ६९ ॥ दिति सिद्धत्वात् ।
स्थालीविलात् ॥ ७० ॥ ५ इह वचने हि लुक्प्रसङ्ग । यज्ञविग्भ्यां घखजो ॥ ७१ ॥ ६ अन्येभ्योऽपि दृश्यते खाग्गताद्यर्थम् ।। १ यज्ञविग्भ्यां तत्काईतीत्युपसंन्यानम् । ७ उक्तं वा।
पारायणतुरायणचान्द्रायणं वर्तयति ८ स्तोमे डविधिः पञ्चदशाद्यर्थः। ॥७२॥ पतिविंशतित्रिंशञ्चत्वारिंशत्पञ्चाशत्- १ तद्वर्तयतीत्यनिर्देशस्तत्रादर्शनात् । षष्टिसप्तत्यशीतिनवतिशतम् ॥ ५९॥ । २ इड्यज्योश्च दर्शनात् ।
१-२ प. पुस्तके नास्ति ।