________________
(अष्टाध्यायीसूत्रपाठ । सवार्तिकः )५६६
५ १.१०३
संशयमापन्नः ॥ ७३॥
पष्टिकाः षष्टिरात्रेण पच्यन्ते ॥९॥ योजनं गच्छति ॥ ७४ ॥
१ षष्टिके संज्ञाग्रहणम् । १ योजनं गच्छतीति कोशशतयोजनशत- २ उक्त वा। योरुपसख्यानम् ।
वत्सरान्ताच्छश्छन्दसि ॥९१॥ २ ततोऽभिगमनमर्हतीति च । संपरिपूर्वात्ख च ॥ ९२ ॥ पथः कन् ॥ ७५॥
तेन परिजय्यलभ्यकार्यसुकरम् ॥९३ ।। पन्थो ण नित्यम् ॥ ७६ ॥ तदस्य ब्रह्मचर्यम् ॥ ९४॥ उत्तरपथेनाहृतं च ॥ ७७॥
१ तदस्य ब्रह्मचर्यमिति महानाम्न्यादिभ्य १ आहृतप्रकरणे वाजिब11
उपसंख्यानम् । पूर्वपदादुपसख्यानम् ।
२ तच्चरतीति च ।
३ अवान्तरदीक्षादिभ्यो डिनिः। ३ मधुकमरिचयोरण्स्थलात् ।
४ . . . ... इंश्च । कालात् ॥ ७८॥ तेन निवृत्तम् ॥ ७९ ॥
५ चातुर्मास्यानां यलोपश्च । तमधीष्टो भृतो भूतो भावी ॥८०॥ ६ नुनियो यज्ञे तत्र भवे । १ : -निर्थकस्त
। ७ संज्ञायामण् । त्रादर्शनात् ।
तस्य दक्षिणा यज्ञाख्येभ्यः ॥ ९५॥ २ सिद्ध तु चतुर्थीनिर्देशात् । तत्र च दीयते कार्य भववत् ॥९६॥ मासाद्वयसि यत्खनौ ॥ ८१॥ १ कार्यग्रहणमनर्थकं तत्रभवेन कृतत्वात् । द्विगोर्यप् ॥ ८२ ॥
व्युष्टादिभ्यो ऽण् ॥ ९७॥ षण्मासाण्ण्यच्च ॥ ८३ ॥
१ अण्प्रकरणे ऽमिपदादिभ्य उपसंख्याअवयसि ठंश्च ॥ ८४॥
नम् । १ अवयसि ठंश्चत्यनन्तरस्यानुकर्षः । तेन यथाकथाचहस्ताभ्यां णयतौ ॥९८॥ समायाः खः॥ ८५॥
संपादिनि ॥ ९९ ॥ द्विगोर्वा ॥ ८६॥
कर्मवेषाद्यत् ॥ १०॥ रात्र्यहःसंवत्सराच्च ॥ ८७॥ तस्मै प्रभवति संतापादिभ्यः ॥ १०१।। वर्षाल्लुक् च ॥ ८८ ॥
योगाद्यच्च ॥ १०२॥ चित्तवति नित्यम् ।। ८९ ।। कर्मण उकञ् ॥ १०३॥
१ प. पुस्तके नास्ति। २५ पुस्तके °दीक्षाभ्यो डिनिः। 3 का. बा. प्र. पुस्त केषु तस्य चेति चकारोऽधिक: