________________
( अनाव्य यौमत्रपाठः । मवार्तिकः । ५६७
समयस्तदस्य प्राप्तम् ॥ १०४॥ ४ तम्य भाव व्यनि-विष्यति । ऋतोरण ॥ १०५॥
५ सिद्ध तु यस्य गुणस्य भावाद्र्व्ये छन्दसि घस् ॥१०६॥
शब्दनिवेशम्तदभिधाने त्वतलौ । कालाद्यत् ॥ १०७॥
६ यद्वा सर्वे भावा स्वेन भावेन भवन्ति प्रकृष्टे ठञ् ॥ १०८॥
स तेषा भावस्तदभिधाने । प्रयोजनम् ।। १०९ ॥
७ उक्त वा। विशाखापाढादण मन्थदण्डयोः॥११॥ ८ त्वतल्भ्या नसमाम पूर्वविप्रतिषिद्ध अनुप्रवचनादिभ्यश्छः ॥ १११ ॥ ___ त्वतलो म्वरसिध्यर्थम् । १ छप्रकरणे विभिन्मदिरुदिप्रकृग्नान्म- ९ वा छन्दसि । पूर्वपदादुपसख्यानम् ।
१० नश्सनामादन्यो भाववचन खरोत्तरपद२ म्वर्गादिभ्यो यत् ।
। वृद्ध्यर्थम् । ३ पुण्याहवाचनादिभ्यो लुक् । आ च त्वात् ।। १२० ।। समापनात्सपूर्वपदात् ॥११२॥ १ आ च त्वादिति चकारकरणमपवादसऐकागारिकट चौरे ॥ ११३ ॥ मावेशार्थम् । १ एकाग गन्निपातनान वय ठप्रकरणात्। न नपूर्वात्तत्पुरुषादचतुरसंगतलवणआकालिकडाद्यन्तवचने ॥ ११४॥ वटबुधैकतरसलसेभ्यः ॥ १२१ ॥ १ आकालान्निपाननानर्थक्य ठप्रकर- : १ न नचूर्बादित्यत्तरत्य प्रतिषेधः । णात् ।
पृथ्वादिभ्य इमनिज्वा ॥ १२२ ॥ २ आकालाहश्च ।
१ पृथ्वादिभ्यो कावननन् मनावेशम् । तेन तुल्यं क्रिया चेद्वतिः ॥ ११५ ॥ वर्णदृढादिभ्यः प्यञ् च ॥ १२३॥ तत्र तस्येव ॥ ११६॥
गुणवचनब्राह्मणादिभ्यः कर्मणि च तदहम् ॥ ११७॥
॥१२४॥ उपसर्गाच्छन्दसि धात्वर्थे ।। ११८॥ १ ब्राह्मणादिषु वातवनामुपसव्यानन्। १ स्त्रीपसाभ्यां वत्यपसख्यानम्।
२ अर्हतो नुम्च । तस्य भार
। स्तेनाद्यन्नलोपश्च ॥ १२५॥ १ त्रीपुलझनं त्वतलोरुपसख्यानम् । सख्युर्यः ॥ १२६॥ २ वावचन च ।
कपिज्ञात्योढक् ॥ १२७ ॥ ३ अपवादसमावेशाद्वा सिद्धम् । पत्यन्तपुरोहितादिभ्यो यक् ॥ १२८ ॥ १-२ प पुस्तके नास्ति । ३ बा. क. प्र. नि. वै. पुस्तकेषु बुधस्थाने युध° इति ।