SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ ३.२.१६० (अष्टाध्यायीसूत्रपाठः । सवार्तिकः) ५२७ सृघस्यदः क्मरच् ॥ १६०॥ भ्राजभासधुर्विद्यतोजिजुग्रावस्तुवः क्विभञ्जभासमिदो घुरच् ॥ १६१॥ प्॥१७७ विदिभिदिच्छिदेः कुरच् ॥ १६२॥ अन्येभ्यो ऽपि दृश्यते ॥ १७८ ॥ इणनशजिसर्तिभ्यः करप् ॥ १६३॥ १ विविधिरनुपपदार्थ । गत्वरश्च ॥ १६४ ॥ २ वचिपच्छयायनन्जु श्रीणा जागरूकः॥१६५॥ दर्घिश्च । यजजपदशां यङः ॥ १६६॥ ३ युतिगन्जुहोतीनां द्वे च । नमिकम्पिस्म्यजसकमहिंसदीपो रः ४ ध्यायते. सप्रसारण च । ॥१६७ ॥ भुवः संज्ञान्तरयोः ॥ १७९ ॥ सनाशंसभिक्ष उः॥१६८॥ विप्रसम्भ्यो डुसंज्ञायाम् ॥ १८० ॥ विन्दुरिच्छुः ॥ १६९॥ धः कर्मणि ट्रन् ॥ १८१ ॥ क्याच्छन्दसि ॥ १७० ॥ दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतआगमहनजनः किकिनौ लिट् च दशनहः करणे ॥ १८२ ।। ॥१७१॥ हलसूकरयोः पुत्रः ॥ १८३ ॥ १ किकिनोः कित्वमकारगुणप्रतिषेधार्थम् । अतिलधसखनसहचर इत्रः ॥ १८४ ॥ २ उत्सर्गश्छन्दसि सदादिभ्यो दर्शनात् । पुवः संज्ञायाम् ॥ १८५॥ ३ भाषायां ६ मनिक । कर्तरि चर्षिदेवतयोः ॥१८६॥ ४ -- ----- -- निपा-जीतः क्तः॥१८७॥ तनम् । मतिबुद्धिपूजार्थेभ्यश्च ॥ १८८ ॥ स्वपितृपोर्नजिङ् ॥ १७२॥ श्रृवन्द्योरारुः ॥ १७३॥ । इति तृतीयाध्यायस्य द्वितीयः पादः । भियः क्रुक्लुकनौ ॥ १७४ ।। उणादयो बहुलम् ॥१॥ स्थेशभासपिसकसो वरच् ॥१७५॥ भूते ऽपि दृश्यन्ते ॥ २ ॥ यश्च यङः ॥ १७६॥ भविष्यति गम्यादयः॥३॥ १५ पुस्तके इत परमधिकम् । भियः कुकनपि वक्तव्य । २ प पुस्तके इत परमधिकम् । वचिप्रच्छचोरमप्रसारण च। ३ प पुस्तके इत परमधिकम् । जुहोतेर्दीर्घश्च । दृणातेईस्वश्च द्वे च विच्चेति वक्तव्यम् । ४ प. पुस्तके इत. परमधिकम् । डुप्रकरणे मितबादिभ्य उपसंख्यान वानुविनिप्रनिषेधार्थम । बाहुलकं प्रकृतेस्तनुदृष्टे । प्रायसमुच्चयनादपि तेषाम् । कार्यसशेषविधेश्य तदुक्तम् । नेगमरुढिभवं हि सुसाधु । नाम च धातुजमाह निस्के । व्यावरणे शक्टस्य तोकम् । थन्न विशेषपदार्थतमत्थ प्रत्ययतः प्रकृतश्च तद्वयम् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy