________________
--
-
-
-
३ २ १३५ (अष्टाध्यायीसूत्रपाठः । सवार्तिकः)५२६
३. ३. १५९ ३ न वा धात्वन्यत्वात् ।
निन्दहिंसक्लिशखादविनाशपरिक्षिप४ नेषतु नेष्टादिति दर्शनात् । परिरटपरिवादिव्याभाषासूयो वुञ् ॥ ५ तिर्ने ...-, : अनिट्- | १ वुञमनेकाचः। त्वं च।
२ निन्दादिभ्यो वुवचनमन्येभ्यो ण्वुलः ६ क्षदेश्च युक्ते।
_प्रतिषेधार्थम् । ७ छन्दसि तृच्च ।
३ तृजादिप्रतिषेधार्थ वैके। अलंकृनिराकृमजनोत्पचोत्पतोन्मद- देविक्रुशोथोपसर्गे ॥ १४७॥ रुच्यपत्रपवृतुवृधुसहचर इष्णुच् ॥१३६॥ चलनशब्दार्थादकर्मकायुच् ॥ १४८॥ णश्छन्दासि ॥ १३७ ॥
अनुदात्ततश्च हलादेः॥ १४९॥ भुवश्च ॥ १३८॥
जुचक्रम्यदन्द्रम्यसृगृधिज्वलशुचलषग्लाजिस्थश्च क्स्नुः ॥ १३९ ॥
पतपदः ॥ १५०॥ १ नोः कित्त्वे स्थ ईकारप्रतिषेधः । १ पदिग्रहणमनर्थकमनुदात्तेतश्च हलादे२ अकिति गुणप्रतिषेधः ।
रिति सिद्धत्वात् । ३ भुव इट्प्रतिषेधश्च ।
२ असरूपनिवृत्त्यर्थ तु। ४ स्थादंशिभ्यां स्नुश्छन्दसि । क्रुधमण्डार्थेभ्यश्च ॥ १५१॥ त्रसिगृधिधृषिक्षिपेः क्स्नुः॥१४०॥ न यः ॥ १५२॥ शमित्यष्टाभ्यो घिनुण ॥ १४१॥ सूददीपदीक्षश्च ॥ १५३ ॥ १ विगा ।
लषपतपदस्थाभूवृषहनकमगमश्रृभ्य उ२ उक्त वा।
कञ् ।। १५४॥ संपृचानुरुधाङ्यमाङ्यसपरिसृसंसृजप- जल्पभिक्षकुट्टलुण्टवृङः पाकन् ॥ १५५ रिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरि- प्रजोरिनिः ॥ १५६ ॥ दहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविवि- जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रचत्यजरजभजातिचरापचरामुषाभ्याह- । सूभ्यश्च ॥ १५७ ॥ __नश्च ॥ १४२ ॥
स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य वौ कषलसकत्थस्रम्भः ॥ १४३॥ । आलुच् ॥ १५८ ॥ अपे च लषः॥१४४ ॥
१ आलुचि शीग्रहणम् । प्रे लपसृद्रुमथवदवसः॥१४५॥ दाधेसिशदसदो रुः ॥ १५९ ॥
१ प. पुस्तके इत. परमधिकम् । स्नोर्गिस्वान्न स्थ ईकार । कृितोरीत्त्वशासनात्। गुणाभावमिषु स्मार्य. भ्युकोऽनिटख गकोरितोः। २ इदं प. पुस्तके नास्ति ।