________________
३२. १६०
(अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ५२७
सृघस्यदः क्मरच् ।। १६० ॥ भञ्जभासमिदो घुरच् || २६१ ॥ विदिभिदिच्छिदेः कुरच् ॥ इण्नशजिसर्तिभ्यः करप् ॥ १६३ ॥
१६२ ॥
गत्वरश्च ॥ १६४ ॥
जागरूकः ।। १६५ ॥
यजजपदशां ङः ॥ १६६ ॥ नमिकम्पिस्म्यजसकमहिंसदीपो रः
॥ १६७ ॥
सनाशंसभिक्ष उः ॥ १६८॥ विन्दुरिच्छुः ॥ १६९ ॥ क्याच्छन्दसि ॥ १७० ॥ आगमहनजनः किकिनौ लिट् च
भ्राजभासधुर्विद्युतोजिंप्र॒जुग्रावस्तुवः क्विप् ।। १७७ ।।
अन्येभ्यो ऽपि दृश्यते ॥ १७८ ॥ १ किव्वधिरनुपपदार्थ ।
२ वचिप्रच्छ्यायतस्तुवनुजुश्रणा दीर्घश्च ।
३ द्युतिगमिजुहोतीनां द्वे चं । ४ ध्यायते सप्रसारण च ।
भुवः संज्ञान्तरयोः ॥ १७९ ॥ विप्रसम्भ्यो दुसंज्ञायाम् ॥ १८० ॥ धः कर्मणि ट्रन् ॥ १८१ ॥ दाम्नीशसयुयुजस्तुतुदसिसिचमिहपत
दशनहः करणे ।। १८२ ॥ हलसूकरयोः पुत्रः ।। १८३ ॥ अतिलूधूसूखनसहचर इत्रः ॥ १८४ ॥ पुत्रः संज्ञायाम् ॥ १८५ ॥ कर्तरि चर्षिदेवतयोः ॥ १८६ ॥
॥ १७१ ॥
१ किकिनोः विच्यन्त्र,रगुन तिर्थ । २ उत्सर्गश्छन्दसि सदादिभ्यो दर्शनात् । ३ भाषायां धाञ्सृजनिनमिभ्यः ।
४ सासहित्रानहिचाचत्पिणनिपा जीतः क्तः ॥ १८७ ॥
तनम् । स्वपितृषोर्नजिङ् ॥ १७२ ॥ श्रृवन्द्योरारुः ॥ १७३ ॥ भिः क्रुन ॥ ९७४ ॥ स्थेशभासपिसकसो वरच् ॥ १७५ ॥ यश्च यङः ॥ १७६ ॥
| मतिबुद्धिपूजार्थेभ्यश्च ॥ १८८ ॥
इति तृतीयाध्यायस्य द्वितीयः पादः । उणादयो बहुलम् ॥ १ ॥ भूते ऽपि दृश्यन्ते ॥ २ ॥ भविष्यति गम्यादयः ॥ ३ ॥
/
१५. पुस्तके इत परमधिकम् । भियः कनपि वक्तव्य । २ प. पुस्तके इत परमधिकम् । वचिप्रच्छथोर संप्रसारण च । ३ प पुस्तके इत परमधिकम् । जुहोतेर्दीर्घश्च । दृणातेर्हस्वश्व द्वे च क्विच्चेति वक्तव्यम् । ४ प. पुस्तके इतः परमधिकम् । डप्रकरणे मितद्वादिभ्य उपसंख्यान धातुविवितुप्रतिषेधार्थम् । बाहुलकं प्रकृतेस्तनुदृष्टेः । प्रायसमुच्चयनादपि तेषाम् । कार्यसशेषविधेश्य तदुक्तम् । नैगमरुढिभवं हि सुसाधु । नाम च धातुमाइ निस्के । व्याकरणे शक्टस्य तोकम् । थन्न विशेषपदार्थसमुत्थ प्रत्ययतः प्रकृतेश्व तद्वचम् |