________________
५२२५
(अाध्यायीमत्राट । सवानिक ) १६९
पक्षात्तिः ॥ २५ ॥
१ वत्वन्तात्स्वार्थे द्वयसज्मात्रचौ बहुलम् । तन वित्तश्रुश्चपचणपौ ॥ २६॥ पुरुषहस्तिभ्यामग् च ॥ ३८ ॥ विनञ्भ्यां नानाऔ न सह ॥ २७॥ यत्तदेतेभ्यः परिमाणे वतुएं ॥ ३९ ॥ वेः शालच्शङ्कटचौ ॥ २८॥
वतुष्प्रकरणे युष्मदलद्वया सादृश्य संप्रोदश्च कटच् ॥ २९॥
उपसख्यानम् । १ कटप्रकरणे ऽलावृतिलोमाभ्यो रजस्यु- किमिदम्भ्यां वो घः ॥ ४० ॥ पसंख्यानम् ।
किमः संख्यापरिमाणे डति च॥४१॥ २ भङ्गायाश्च ।
संख्याया अवयवे तयप् ॥ ४२ ॥ ३ गोष्ठादयः स्थानादिषु पशुनामादिभ्यः।। १ अवयवविधानेऽवयविनि प्रत्यय. । ४ उपमानाद्वा सिद्धम् ।
द्वित्रिभ्यां तयस्यायज्वा ।। ४३ ।। अवात् कुटारच् च ॥३०॥
उभादुदात्तो नित्यम् ॥ ४४ ॥ नते नासिकायाः संज्ञायां टीटज्नाट- |
| तदस्मिन्नधिकमिति दशान्ताड्डः ॥४५॥ भ्रटचः ॥३१॥
१ डविधाने परिमाप. नानाधिक्यन्यानेविडज्विरीसचौ ॥३२॥
__धिकरणाभावादनिर्देशः ।
| २ सिद्ध तु पञ्चमीनिर्देशात् । इनपिटच चिकचि च ॥ ३३॥
शदन्तविंशतेश्च ॥ ४६॥ १ इनच्पिटच्काश्चिकचिचिकादेशाश्च ।।
। १ शद्ग्रहणेऽन्तग्रहण प्रत्ययग्रहणे यस्मात्२ क्लिन्नस्य चिल्पिल्लश्चास्य चक्षुषी ।।
- स तदाढेरधिकार्थम् । उपाधिभ्यां त्यकन्नासन्नारूढयोः॥३४॥ २ सख्याग्रहण च । कणि घटो ऽठच् ॥ ३५॥ ३ विशतेश्च । तदस्य संजातं तारकादिभ्य इतच् ॥३६॥ संख्याया गुणस्य निमाने मयट् ॥ ४७॥ प्रमाणे द्वयसन्दप्नज्मात्रचः ॥ ३७॥ । १ निमाने गुणिनि ।
१५ पुस्तके इत परमधिकम् । सघाते कटच । गुणादिभ्यो ग्रामच् का । कमलादिभ्य षण्डच् का. । नरकरितुरगाणा स्कन्वच का । पूर्वादिभ्यः काण्डच् वा । विस्तारे पटच् । द्वित्वे गयुगच् । षटत्वे षङ्गवच् का. । विकारे स्नेहन तैलच् । भवने क्षेत्रे शाकटशाकिनो । २ प पुस्तके इतः परमधिकम् । क्लिनस्य चिल्पिल्लश्चास्य चक्षुषी । चुल् च वक्तव्यः । ३ वै प्र बा नि क पुस्तकेषु मा इति पाठ । 74 पुस्तके इमानि भाष्यकारवचनानि वातिकत्वेन सगृहीतानि । प्रमाण प्रत्ययार्थो न । तद्वति । अस्येति वर्तनात् । प्रथमश्च द्वितीयश्च ऊर्वमाने मतो मम । प्रमाणे लः। द्विगोनित्यम् । डट् स्तोमे । शच्शनोर्डिनि । विशतश्च । प्रमाणपरिमाणाभ्या संख्यायाश्चापि सशये। ५५ पुस्तके इत परमधिकम् ।
।. निर्देशः पृथगुच्यते । मात्राद्यप्रतिघाताय । भावः सिद्धश्च डावतो.। ६ प पुस्तके इत परमधिकम् । अधिके समानजाती । इष्टं शतसहस्रयोः । यस्य सख्या तदाधिक्ये ड. कर्तव्यो मतो मम ।
७२