SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ ५.२.४७ ( अष्टाध्यायीसूत्रपाठः। सवार्तिक ) ५७० ५.२.७७ २ भूयस । २ सिद्धं तु प्रातिपदिकविज्ञानात् । ३ एकोऽन्यतर। ३ 'स्व रूपं शब्दस्याशब्दसंज्ञा' इति ४ समानानाम् । वचनात् । ५ निमेये चापि दृश्यते । ४ आवायगदाना न्यगाय स्वरवर्णातस्य पूरणे डट् ॥ ४८॥ गुनियागिय । १ तस्य पूरण इत्यतिप्रसङ्गः । ५ पदैकदेशसुब्लोपदर्शनाच्च । २ सिद्ध तु सख्यापूरण इति वचनात् । अध्यायानुवाकयो क् ॥ ६० ।। ३ यस्य वा भावादन्यसख्यात्वं तत्र । १ अध्यायानुवाकाभ्यां वा लुक् । नान्तादसंख्यादेमंद ।। ४९ ॥ विमुक्तादिभ्यो ऽण् ।। ६१ ॥ १ मडादिपु यस्यादिस्तन्निर्देशः। गोषदादिभ्यो वुन् ॥ ६२॥ २ प्रत्ययान्नो हि खर दोष । तत्र कुशलः पथः ॥ ६३ ॥ थट् च च्छन्दसि ।। ५०॥ आकषादिभ्यः कन् ॥ ६४ ॥ पद्कतिकतिपयचतुरां थुक् ॥५१॥ धनहिरण्याकामे ॥ ६५॥ १ चतुरश्छयतारायाग्लोपश्च । १ धनहियाकामगि भने । २ थट्थुको पृथक्करण पदान्तविधिप्रति. २ पष्ठ्यर्थे ह्यनिष्टप्रसङ्गः । षेधार्थम् । स्वाङ्गेभ्यः प्रसिते ॥६६॥ बहुपूगगणसंघस्य तिथुक् ॥५२॥ उदराट्ठगायूने ॥६७॥ १ बहुकतिपयवतूनां लिङ्गविशिष्टादुत्पत्तिः सस्येन परिजातः॥ ६८ ॥ सिद्धा। अंश हारी ॥ ६९ ॥ २ पुंवद्वचन च। तन्त्रादचिरापहृते ॥ ७० ॥ वतोरिथुक् ॥ ५३॥ ब्राह्मणकोष्णिके संज्ञायाम् ॥ ७१ ॥ द्वेस्तीयः ॥ ५४॥ शीतोष्णाभ्यां कारिणि ॥७२॥ त्रेः संप्रसारणं च ॥ ५५ ॥ अधिकम् ॥ ७३॥ विंशत्यादिभ्यस्तमडन्यतरस्याम् ॥५६॥ अनुकाभिकाभीका कमिता ॥ ७४॥ नित्यं शतादिमासार्धमाससंवत्सराच पार्श्वनान्विच्छति ॥ ७५ ॥ ॥ ५७॥ | अयःशूलदण्डाजिनाभ्यां ठक्ठा ७६॥ षष्टयादेश्वासंख्यादेः ॥ ५८ ॥ तावतिथं ग्रहणमिति लुग्वा ॥ ७७॥ मतौ छः सूक्तसाम्नोः ॥ ५९॥ १ तावतिथ ग्रहणमिति लुग्वावचनानर्थक्यं १ छप्रकरणेऽनेकपदादपि। विभाषाप्रकरणात् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy