________________
५.२.७७
(अष्टाध्यायीमत्रपाठःस्वार्तेक)५७१
५.२.१००
२ तावतिथेन गृह्णातीति लुक्च। । १ क्षेत्रियः श्रोत्रियवत् । स एषां ग्रामणीः ॥ ७८ ॥ २ परक्षेत्राद्वा तत्र चिकित्स्य इति परलोशृङ्खलमस्य बन्धनं करभे ॥ ७९ ॥ पो घच्च । १ शङ्खलमस्य बन्धन करम इत्यनिर्देशः । इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमि२ सिद्ध तु तद्वन्निर्देशाल्लुक्च । । न्द्रजुष्टमिन्द्रदत्तमिति वा ॥ ९३ ॥ उत्क उन्मनाः॥ ८०॥
तदस्यास्त्यसिन्निति मतुप् ।। ९४ ।। कालप्रयोजनाद्रोगे ॥ ८१ ॥ । १ मतुप्प्रभृतयः सन्मात्रे चेदतिप्रसङ्गः । तदस्मिन्नन्नं पाये संज्ञायाम ॥ ८२॥ २ उक्तं वा।।
१ प्राये संज्ञायां वटकेभ्य इनिः। ३ गुणवचनेभ्यो मतुपो लुक् । कुल्माषादञ् ॥ ८३॥
४ अन्यतिरेचलिदामिनि चेदृष्टो व्यतिश्रोत्रियश्छन्दो ऽधीते ॥ ८४ ॥
रेकः । १ प्रोत्रिवछन्दोऽथीइति वाक्याथै पद- ५ तथा च लिङ्गवचनसिद्धि । वचनम् ।
रसादिभ्यश्च ॥ ९५॥ २ छन्दसो वा श्रोत्रभावस्तदधीत इति १.१.पुनर्वचनमन्यमिवृत्त्यर्थम् । घंश्च ।
प्राणिस्थादातोलंजन्यतरस्याम् ॥१६॥ श्राद्धमनेन भुक्तमिनिठनौ ॥ ८५॥ सिध्मादिभ्यश्च ॥ ९७ ॥ १ इनिठनो. समानकालग्रहणम् । १ लजन्यतरस्यानिति समुच्चयः । २ उक्त वा।
२ पिच्छादिभ्यस्तुन्दादीनां नानायोगकरणं पूर्वादिनिः ॥ ८६॥
ज्ञानम्म्यावश्य। सपूर्वाच ॥ ८७॥
| ३ वन्यपुनर्वचनं सर्वविभापाथम् । इष्टादिभ्यश्च ॥ ८८ ॥
वन्सांसाभ्यां कामवले ॥ ९८ ॥ छन्दसि परिपन्थिपरिपरिणौ पर्यवस्था- फेनादिलच् च ॥ ९९ ॥ तरि ॥ ८९॥
लोमादिगामादिपिच्छादिभ्यः शनेलचः अनुपयन्वेष्टा ॥ ९०॥ साक्षाद्र्ष्टरि संज्ञायाम् ॥९१॥ १ नप्रकरणे दद्रा खत्वं च । क्षेत्रियच् परक्षेत्रे चिकित्स्यः ॥९२॥ । २ विवागत्युत्तरपदलोवाकन्संधे ।
१प पुस्तके नास्ति । २ प पुस्तके इतः परमधिकम् । -- - । भूमनिन्दाप्रशसासु नित्ययोगेऽतिशायने । संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः । ३ प पुस्तके इतः परमधिकम् । सन्मात्रे चर्षिदर्शनात् । ४ प. पुस्तके इत परमधिकम् । प्राण्यङ्गादिति वक्तव्यम् । ५ प. पुस्तके चकारो नास्ति ।