________________
५२ १०१
( अष्टाध्यायीसूत्रपाठः । भवार्तिकः) ५७२
५२.१२२
प्रज्ञाश्रद्धाभ्यो णः ॥१०१॥ अत इनिठनौ ॥ ११५॥ १ वृत्तेश्च ।
१ इनिठनोरेकाक्षरात्प्रतिषेधः । तपःसहस्राभ्यां विनीनी ॥ १०२॥ ब्रीह्यादिभ्यश्च ॥११६।। अण् च ।। १०३ ॥
१ शिखायवखदादिभ्यो नियमम्यावचनं १ तपसो विन्वचनमाविधानात् ।
निवर्तकत्वात् । २ अण्प्रकरणे ज्योत्स्नादिभ्य उपसंख्या- तुन्दादिभ्य इलच् च ॥ ११७ ॥ नम् ।
एकगोपूर्वाञ् नित्यम् ॥ ११८॥ सिकताशर्कराभ्यां च ॥ १०४॥ शतसहस्रान्ताच निष्कात् ॥ ११९ ॥ देशे लुबिलचौ च ॥ १०५॥ रूपादाहतप्रशंसयोर्यप् ॥ १२० ॥ दन्त उन्नत उरच् ॥ १०६॥ । १ यप्प्रकरणे अन्येभ्योऽपि दृश्यते । ऊपसुपिमुष्कमधो रः ॥ १०७॥ अस्मायामेधास्रजो विनिः॥ १२१ ॥
१ रप्रकरणे खमुखकुञ्जभ्य उपसंख्यानम् । बहुलं छन्दसि ॥ १२२ ॥ युद्रुभ्यां मः ॥ १०८॥ । १ छन्दोविन्प्रकरणे ऽष्ट्रामेखलाद्वयोभयकेशाद्वो ऽन्यतरस्याम् ॥ १०९ ॥ । रुजाहृदयानां दीर्घश्च । १ वप्रकरणे मणिहिरण्याभ्यामुपसख्यानम्।। २ सर्वत्रामयस्य । २ छन्दसीवनिपौ च।
। ३ शृङ्गवृन्दाभ्यामारकन् । ३ मेधारथाभ्यामिरनिरचौ।
४ फलबर्हाभ्यामिनच् । गाण्ड्यजगात्संज्ञायाम् ॥११०॥ ५ हृदयाच्चालुरन्यतरस्याम् । काण्डाण्डादीरनीरचौ ॥ १११॥ ६ शीतोष्णतृप्रेभ्यस्तन्न सहते । रजः कृष्यासुतिपरिषदो वलच् ॥११२॥ ७ हिमाचेलुः ।
१ वलच्प्रकरणे अन्येभ्योऽपि दृश्यते।। ८ बलाच्चोलः । दन्तशिखात्संज्ञायाम् ॥ ११३ ॥ ९ वातात्समूहे च । ज्योत्स्नातमिस्राङ्गिणोर्जस्विन्नूर्जवल - १० पर्वमरुभ्यां तप् । गोमिन्मलिनमलीमसाः ॥ ११४॥ ११ ददातिवृत्तं वा ।
१ वै. का पुस्तकयोः °वृित्तिभ्य इति पाठः । २ प. पुस्तके इतः परमधिकम् । नगपातपाण्डभ्यश्च काशिका । कच्छा हस्वत्व च काशिका । ३ प. पुस्तके इतः परमधिकम् । वप्रफरणे अन्येभ्योऽपि दृश्यत इति वक्तव्यम् । ४ प पुस्तके इत. परमधिकम् । एकाक्षरा रुतो जातेः सप्तम्या च न तो स्मृतौ । शिखादिभ्य इनिर्वाच्य इकन्यवखदादिषु । ५ प. पुस्तके इत. परमधिकम् । मर्मणश्चेति वक्तव्यम् ।