________________
५. २. १२३
( अाध्यायसूत्रपाठ । सवातिक) ५७३
ऊया युस् ॥ १२३ ॥
___३ इदमो विभक्तिम्बरश्च । वाचो ग्मिनिः ॥ १२४ ॥ आलजाटचौ बहुभाषिणि ॥ १२५॥ किंसर्वनामबहुभ्यो ऽध्यादिभ्यः ॥२॥ स्वामिन्नैश्वर्ये ॥ १२६॥ । १ वहुग्रहणे सख्याग्रहणम् । अर्शआदिभ्यो ऽच् ॥ १२७॥ २ व्यादिप्रतिषेधात्किम उपसंख्यानम् । द्वन्द्वोपतापगात्प्राणिस्थादिनिः।१२८। इदम इश् ॥ ३॥ वातातीसाराभ्यां कुक् च ॥ १२९॥ एतेतौ रथोः ॥४॥ वयसि पूरणात् ॥ १३० ॥ एतदोऽन् ॥ ५॥ सुखादिभ्यश्च ॥ १३१॥ । १ एतद इति योगविभाग । धर्मशीलवर्णान्ताच्च ॥ १३२ ॥ । २ एतदश्च थम उपसख्यानम् । हस्ताज्जातौ ॥ १३३ ॥
सर्वस्य सो ऽन्यतरस्यां दि ॥६॥ वर्णाद्ब्रह्मचारिणि ॥ १३४ ॥ पञ्चम्यास्तमिल् ॥७॥ पुष्करादिभ्यो देशे ॥ १३५ ॥ तसेश्च ॥ ८॥ १ इनिप्रकरणे बलाद्बाहम्पूर्वपदादुपसं- १ तसेस्तसिल्वचनं स्वरार्थम् । ख्यानम् ।
पयाभिभ्यां च ॥९॥ २ सर्वादेश्च ।
१ पर्यभिभ्यां च सर्वोभयार्थे । ३ अर्थायामंनिहिते।
सप्तम्यास्त्र ल् ॥ १०॥ ४ तदन्ताच्च ।
१ तसिलादयो विभक्त्यादेशाश्चेत्सुब्लुक्स्वबलादिभ्यो मतुबन्यतरस्याम् ॥ १३६॥ रगुणदी(त्त्वौत्त्वलायादिविधिप्रतिषेध । संज्ञायां मन्माभ्याम् ।। १३७॥
२ पञ्चमीनिर्देशात्सिद्धम् । कंशम्भ्यां बभयुस्तितुतयसः॥१३८॥ । ३ अनादेशे सार्थकिानात्ममानशब्दाप्रतुन्दिवलिवटेर्भः ॥ १३९॥
तिषेधः । अहंशुभमोर्युस् ॥ १४०॥
इदमो हः ॥११॥ ॥ इति पञ्चमाध्यायस्य द्वितीयः पादः॥ किमो ऽत् ॥ १२ ॥
वा ह च च्छन्दसि ॥ १३ ॥ प्राग्दिशो विभक्तिः ॥ १॥ इतराभ्यो ऽपि दृश्यन्ते ॥ १४ ॥ १ विभक्तित्वे प्रयोजनमित्प्रतिषेधः। सर्वेकान्यकिंयत्तदः काले दा ॥१५॥ २ तौ चोक्तम् ।
इदमो हिल् ॥१६॥ १५. पुस्तके इत परमधिकम् । कुत्सित इति वक्तव्यम् । २५ पुस्तके इतः परमधिकम् । पिशाचाच्चेति वक्तव्यम् । प. पुस्तके नास्ति । ४ काशिकापस्तके °दोऽश् इति पाठः । ५ प. पुस्तके इतः परमविकम् । भवदादियोग इति वक्तव्यम् ।