SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ ५ ३ १७ अधुना ॥ १७ ॥ दानीं च ॥ १ दानीमिति २ उक्त वा । १८ ॥ (अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ५७४ ३ इदम. समसण् । ४ परस्मादेव्यहनि । ५ इमोsभावो द्यश्च । 1 घुसुच् । ७ द्युश्चोभय न् । तदो दा च ॥ १९ ॥ १ तदो दावचनमनर्थक विहितत्वात् । तयोर्दार्हिौ च च्छन्दसि ॥ २० ॥ १ तयोरिति प्रातिपदिकनिर्देशः । अनद्यतने हिलन्यतरस्याम् ॥ २१ ॥ सद्यः परत् परायैषमः परेद्यव्यद्य पूर्वे घुरन्येद्युरन्यतरेछुरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः ॥ २२ ॥ १ समानस्य सभावो द्यवाहनि । २ पूर्वपूर्वतरयो परभाव उदारी च सव- दक्षिणादाच् ॥ ३६ ॥ त्सरे । आहि च दूरे || ३७ ॥ उत्तराच्च ॥ ३८ ॥ | पूर्वाधरावराणामसि पुरवश्चैषाम् । ३९ । अस्ताति च ॥ ४० ॥ विभाषा परावराभ्याम् ॥ २९ ॥ अञ्चलुक् ॥ ३० ॥ |उपर्युपरिष्टात् || ३१ ॥ प्रकारवचने थाल् || २३ ॥ इदमस्थमुः || २४ ॥ किमश्च ॥ २५ ॥ था हेतौ च च्छन्दसि ॥ २६ ॥ दिक्छब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः ॥ २७ ॥ दक्षिणोत्तराभ्यामतसुच् ॥ २८ ॥ १ ऊर्ध्वस्योपभावो रिलिष्टातिलैौ च । ५. ३.४७ ६ पूर्वान्यान्यतरेतरापराधरो भयोत्तरेभ्य ए विभाषावरस्य ॥ ४१ ॥ |पश्चात् ।। ३२ ।। १ अपरस्य पश्चभावो आतिश्च प्रत्ययः । २ दिक्पूर्वपदस्य च । ३ अर्धोत्तरपदस्य च समासे । ४ अर्धे च । पचा पचा च च्छन्दसि ॥ ३३ ॥ उत्तराधरदक्षिण। दातिः ॥ ३४ ॥ | एनवन्यतरस्यामदूरे पञ्चम्याः ॥ ३५ ॥ १ अपञ्चम्या इति प्रागस' । | संख्याया विधार्थे वा ॥ ४२ ॥ १ धाविधानश्राये | अधिकरणविचाले च ॥ ४३ ॥ | एकाद्धो ध्यमुञ्जन्यतरस्याम् ॥ ४४ ॥ १ सहभावे ध्यमुञ् । द्वित्र्योश्च धमुञ् ॥ ४५ ॥ १ डंदर्शनम् । एधाच् च ॥ ४६ ॥ याप्ये पाश ॥ ४७ ॥ ५ प पुस्तकें नास्ति । २ प. पुस्तके डविधानमिति पाठ ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy