________________
५.३ ४७
(अष्टाध्यायीनूत्रपाठः । मवार्तिकः) ५७५
१ पाशपि कुत्सितग्रहणम् । अन्तिकबाढयोर्नेदसाधी ।। ६३ ।। पूरणाद्भागे तीयादन् ॥ ४८॥ युवाल्पयोः कनन्यतरस्याम् ॥ ६४ ॥ प्रागेकादशभ्यो ऽच्छन्दसि ॥ ४९॥ विन्मतोलृक् ।। ६५ ॥ पष्ठाप्टमाभ्यां च ॥५०॥ प्रशंसायां रूपप् ॥६६॥ मानपश्वङ्गयोः कन्लुकौ च ।। ५१ ॥ १ कृतेविनावारि इप्रकृतेर-नावएकादाकिनिच् चासहाये ॥ ५२॥ वचनम् । १ एकादाकिनिचि द्विबह्वर्थे प्रत्ययविधानभ । २ सिद्ध तु क्रियाप्रधानत्वात् । २ सिद्ध तु सख्यादेशवचनात् । ३ वृपलादिस्य उपसख्यानम् । ३ असाहयस्य का।
४ सिद्ध नु प्रकृत्यर्थवेन्पष्टरवचनात् । भूतपूर्वे चरट् ॥ ५३॥
इषदसमाप्ती कल्पब्देश्यदेशीयरः॥६७॥ षष्ठया रूप्य च ॥ ५४॥
१ ईषदसमाप्त क्रियाप्रधानत्वाल्लिङ्गवचना अतिशायने तमविष्ठनौ ॥ ५५ ॥
नुपपत्ति । १ अतिशायने बहुव्रीहावुक्तम् । । २ ... . । २ शुक्लतरस्य गुमावान्कृते प्रत्यय-। ३ प्रकृत्यर्थे चेल्लिङ्गवचनानुपपत्ति । विज्ञानम् ।
४ सिद्ध तु तत्सबध उत्तरपदार्थे प्रत्यय३ तदन्ताच्च स्वार्थे छन्दसि दर्शन श्रेष्ठ- वचनात् । तमायेति ।
५ क्तान्तात्प्रत्ययविधानानुपपत्ति क्तस्य तिङश्च ॥ ५६॥
भूतकाललगत्याला टीना चाममाप्ति द्विवचनविभज्योपपदे नरवीयसुनौ ।५७ वचनात् । १ तरवीयमुनोरेकद्रव्यम्योन्कापकर्पगोरु ६ सिद्ध त्वाशंसाया भूतवद्वचनात् । पसंख्यानम् ।
विभाषा सुपो बहुच पुरस्तात्तु ॥ ६८॥ २ सिद्ध तु गुणप्रधानत्वात् ।
१ बहुचि सुग्रहणात्पूर्वत्र तिडो विधानम् । अजादी गुणवचनादेव ॥ ५८ ।। । २ स्वर प्रातिपदिकत्वात् । तुश्छन्दसि ॥ ५९॥
३ तुग्रहण नित्यपूर्वार्थम् । प्रशस्यस्य श्रः॥६० ॥
४ तमादिभ्यः कल्पादयो विप्रतिषेधेन । ज्य च ॥ ६१॥
५ तनादिरिपत्प्रधानात् । वृद्धस्य च ॥ ६२॥
प्रकारवचने जातीयर् ॥ ६९ ॥
११ पुस्तके नास्ति । २ प. पुस्तके कल्पबादीनामिति पाठ.।