________________
५ ३ ७०
( अष्टाध्यायमित्रपाठः । सवार्तिक') ५७६
प्रागिवात् कः ॥ ७० ॥
अजिनान्तस्योत्तरपदलोपश्च ॥ ८२ ॥ अव्ययसर्वनाम्नामकच् प्राक्टेः ॥७१॥ ठाजादावूर्ध्व द्वितीयादचः ॥ ८३ ॥ कस्य च दैः ॥ ७२ ॥
१ ठग्रहणमुको द्वितीयत्वे कविधानार्थम् । १ अकच्प्रकरणे तूष्णीम. काम् । । २ अजादिलक्षणे हि . ... २ शीले को मलोपश्च ।
त्प्रसङ्गः। ३ नम्बहुजकक्षु नानादेशत्वादुत्सर्गप्रति- ३ द्वितीयादचो लोपे संध्यक्षरद्वितीयत्वे षेधः ।
तदादेर्लोपवचनम् । ४ कविधेस्तमादयः पूर्वविप्रतिषिद्धम् । वलसुपरिविशालवरुणार्यमादीनां ५ कदाचिच्छिन्नकतरादयः । । तृतीयात् ॥ ८४॥ ६ एकदेशिप्रधानश्च समासः ।
१ वरुणादीनां च तृतीयात्स चाकृतसंधी७ उत्तरपदार्थप्रधानश्च सज्ञायां कन्धि- नाम् । ध्यर्थम् ।
२ पंडिके जश्त्व उक्तम् । ८ कदाचिद्वन्द्वः।
३ वाचिकादिषु पदवृत्तप्रतिषेधः । अज्ञाते ॥ ७३ ॥
४ सिद्धमेकाक्षरपूर्वपदानामुत्तरपदलोपवचकुत्सिते ॥ ७४॥
नात्। १ कुत्सितादीनामर्थे चेल्लिङ्गवचनानुपपत्तिः। ५ षषष्ठाजादिवचनात्सिद्धम् । २ कुत्सितादिसमानाधिकरणादिति चेद- अल्पे ॥ ८५ ॥
तिप्रसङ्गो यथा टाबादिषु । ह्रस्वे ॥ ८६॥ ३ सिद्ध तु येन कुत्सितादिवचन तद्युक्ता- संज्ञायां कन् ॥ ८७ ॥
स्वार्थे प्रत्ययविधानात् । कुटीशमीशुण्डाभ्यो रः ॥ ८ ॥ संज्ञायां कन् ॥ ७५ ॥
१ कुटीशमीशुण्डाभ्यः प्रत्ययसनियोगेन अनुकम्पायाम् ॥ ७६ ॥
_पुंवद्वचनम् । नीतौ च तद्युक्तात् ॥ ७७॥ २ उक्त वा। बह्वचो मनुष्यनाम्नष्ठज्वा ॥ ७८ ॥ कुत्वा डुपच् ॥ ८९॥ घनिलचौ च ॥ ७९ ॥
कासूगोणीभ्यां ष्टरच् ॥ ९ ॥ प्राचामुपादेरडज्वुचौ च ॥८॥ वत्सोक्षाश्वर्षभ्यश्च तनुत्वे ॥ ९१ ॥ जातिनाम्नः कन् ॥ ८१॥
१ वत्सादिभ्यस्तनुत्वे कार्य प्रतिषेध । १५ पुस्तके इत परमधिकम् । अनाकारसकारभारादाविति वक्तव्यम् । २ प पुस्तके इत परम धिकम् । चतुर्थात् । अनजादौ च । लोपः पूर्वपदस्य च । अप्रत्यये तवैवेष्ट । उवर्णाल्ल इलस्य च । ३ प पुस्तके नास्ति