SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ ५ ३.९२ ( अष्टाध्यायीसूत्रपाठः । सवार्तेकः) ५७७ ५.४.७ किंयत्तदो निर्धारणे द्वयोरेकस्य डतरच् आयुधजीविसंघाञ्यदाहीकेप्वत्राह्मण॥९२॥ राजन्यात् ॥ ११४ ॥ वा बहूनां जातिपरिप्रश्ने डतमच् ॥९३॥ वृकाट्टेण्यण ॥ ११५॥ १ किमादीनां द्विबह्वर्थे प्रत्ययविधानादुपा- दामन्यादित्रिगर्तषष्ठाच्छः ॥ ११६ ॥ ध्यानर्थक्यम् । पादियोधेयादिभ्यो ऽणऔ॥११७।। एकाच प्राचाम् ॥ ९४॥ अभिजिद्विदभृच्छालावच्छिखावच्छमी १ ग्राग्वचनानर्थक्यं च वि...ा रणन् । वर्णावच्छ्मदणो यञ् ॥ ११८॥ अवक्षेपणे कन् ॥ ९५॥ १ अणो गोत्राद्वोत्रवचनम् । इवे प्रतिकृतौ ॥ ९६ ॥ ज्यादयस्तद्राजाः ॥ ११९॥ संज्ञायां च ॥ ९७॥ ॥ इति पञ्चमाध्यायस्य तृतीयः पादः ।। लुब्मनुष्ये ॥ ९८॥ १ लिङ्गसिद्धयर्थं लुब्मनुष्ये । पादशतस्य संख्यादेवीप्सायां वुन् जीविकार्थे चापण्ये ॥ ९९॥ लोपश्च ॥ १॥ देवपथादिभ्यश्च ॥ १०॥ १ पादशतग्रहणमनर्थकमन्यत्रापि दर्शनात्। वस्तेढ ॥ १०१॥ दण्डव्यवसर्गयोश्च ॥२॥ शिलाया ढः ॥ १०२॥ स्थूलादिभ्यः प्रकारवचने कन् ॥३॥ शाखादिभ्गे यत् ॥ १०३ ॥ । १ कन्मकरणे चञ्चदृहतोरुपसंख्यानम् । द्रव्यं च भव्ये ॥१०४ ॥ अनत्यन्तगतौ क्तात् ॥ ४ ॥ कुशाग्राच्छः ॥ १०५ ॥ १ अनत्यन्तगतौ क्तान्तात्तमादय पूर्वविप्रसमासाच्च तद्विषयात् ॥ १०६॥ तिषिद्धम् । शर्करादिभ्यो ऽण् ॥ १०७॥ २ तदन्ताच्च स्वार्थे कन्वचनम् । अगुल्यादिभ्यष्ठक् ॥ १०८॥ न सामिवचने ॥५॥ एकशालायाष्ठजन्यतरस्याम् ॥ १०९ ॥ १ सामिवचने प्रतिषेधानर्थक्यं प्रकृल्याभिकर्कलोहितादीकक् ॥ ११०॥ हितत्वात् । प्रत्नपूर्वविश्वेमात् थाल् छन्दसि ॥१११॥ बृहत्या आच्छादने ॥६॥ पूगाच्यो ग्रामणीपूर्वात् ॥ ११२॥ अपडक्षाशितंग्वलंकर्मालंपुरुषाध्युत्तरबातच्फोरास्त्रियाम् ॥ ११३॥ । पदात् खः ॥७॥ १ दिभ्यामिति क्वाचित्कोऽपपाठः।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy