SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ ५४.७ ( अष्टाध्यायीसूत्रपाठ: । सवार्तिकः ) ५७८ २ उक्त वा । | अवेः कः ॥ २८ ॥ यावादिभ्यः कन् ॥ २९ ॥ लोहितान्मणौ ॥ ३० ॥ १ अध्युत्तरपदात्प्रत्ययविधानानुपपत्तिर्विग्रहाभावात् । २ तस्मात्तत्रेदमिति सधीनर् । विभाषाचेदिस्त्रियाम् ॥ ८ ॥ जात्यन्ताच्छ बन्धुनि ॥ ९॥ १ लोहिताल्लिङ्गबाधन वा । स्थानान्ताद्विभाषा संस्थानेनेति चेत् २ अक्षरसमूहे छन्दस उपसख्यानम् | ३ छन्दसि बहुभिर्वसव्यैरुपसख्यानम् । ॥ १० ॥ किमेत्तिङव्ययवाद|म्बद्रव्यप्रकर्षे | ११| ४ अग्निरीशे वसव्यस्येति । ५ उक्त वा । अमु च च्छन्दसि ॥ १२ ॥ अनुगादिनष्ठक् ॥ १३ ॥ णचः स्त्रियामञ् ॥ १४ ॥ अनुणः ॥ १५ ॥ विसारिणो मत्स्ये ॥ १६ ॥ संख्यायाः क्रियाभ्यावृत्तिगणने कृत्व- कालाच्च ॥ ३३ ॥ ६ नवस्य नू त्नप्तनखाश्च । ७ नश्च पुराणे प्रात् । वर्णे चानित्ये ॥ ३१ ॥ रक्ते ॥ ३२ ॥ सुच् ॥ १७ ॥ द्वित्रिचतुर्भ्यः सुच् ॥ १८ ॥ एकस्य सकृच्च ॥ १९ ॥ विभाषा वहोर्धाविप्रकृष्टकाले ॥ २० ॥ तत्प्रकृतवचने मयट् ॥ २१ ॥ समूहवच्च बहुषु ॥ २२ ॥ अनन्तावसथेतिहभेषजाञ्ञ्यः ॥ २३ ॥ देवतान्तात्ताद यत् ॥ २४ ॥ पादार्घाभ्यां च ॥ २५ ॥ अतिथेर्च्यः ॥ २६ ॥ देवात्तल् ॥ २७ ॥ १ तलि स्त्रीलिङ्गवचनम् । ५. ४. ३६ | विनयादिभ्यष्ठल् || ३४ ॥ वाचो व्याहृतार्थायाम् ॥ ३५ ॥ तद्युक्तात्कर्मणोऽण् ॥ ३६ ॥ १ अप्रकरणे कुलालवरुडनिषाद चण्डालामित्रेभ्यश्छन्दसि । २ भागरूपनामभ्यो धेयः । ३ मित्राश्छन्दसि । ४ अणमित्राच्च' । ५ आग्नीधसाधारणादञ् । ६ अयवसमरुद्भयां छन्दसि । ७ नवसूरमर्तयविष्ठेभ्यो यत् । ८ क्षेमाद्यः । १प पुस्तके नास्ति । ર प पुस्तके इत. परमधिकम् । अपओककविक्षमवचनि केवलोक्थजन पू र्वनवयविष्ठेभ्यो यत् । ३ प पुस्तके इत परमधिकम् । सानाय्यानुजावरानुपूकचातुष्प्राश्यराक्षोघ्नवैयातवैकृतनारिवस्कृताम्रायणाग्रहायणसातपनानि ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy