________________
५.४.३७
(अनाध्यायौदाः । सवानिकः) ५७९
५.४.७३
ओषधेरजातौ ॥ ३७॥ देवमनुप्यपुरुषपुरुमत्र्येभ्यो द्वितीयासप्तप्रज्ञादिभ्यश्च ॥ ३८॥
म्योबहुलम् ॥५६॥ मृदस्तिकन् ॥ ३९॥
अव्यक्तानुकरणाद्यजबरार्धादनितौ सस्नो प्रशंसायाम् ॥ ४०॥
डाच ॥ ५७॥ वृकज्येष्ठाभ्यां तिल्तातिलौ च च्छन्दसि । १ डाचि चित्करण विशेषणार्थम् ।
॥४१॥ जो द्वितीयतृतीयशम्बवीजात्कृषौ ५८ बह्वल्पार्थाच्छस् कारकादन्यतरस्याम संख्यायाश्च गुणान्तायाः ॥ ५९॥
॥४२॥
समयाच्च यापनायाम् ॥ ६०॥
सपत्रनिष्पवादतिव्यथने ॥ ६१ ॥ संख्यैकवचनाच्च वीप्सायाम् ॥ ४३ ॥
निष्कुलान्निप्कोपणे ॥ ६२॥ प्रतियोगे पञ्चम्यास्तसिः ॥४४॥
सुखप्रियादानुलोम्ये ॥६३ ॥ १ तसिप्रकरण आद्यादिभ्य उपसंख्यानम्।
दुःखात्प्रातिलोम्ये ॥ ६४॥ अपादाने चाहीयरुहोः॥४५॥
शूलापाके ॥६५॥ अतिग्रहाव्यथनक्षेपेष्वकर्तरि तृतीयायाः
सत्यादशपथे ॥६६॥ मद्रात्परिवापणे ॥६७ ॥
समासान्ताः ॥ ६८॥ हीयमानपापयोगाच ॥४७॥
| १ प्रयोजनगव्ययीनार द्विगुद्वन्द्वतत्पुरुषषष्ठया व्याश्रये ॥४८॥
बहुव्रीहिसंज्ञः। रोगाचापनयने ॥४९॥
न पूजनात् ।। ६९॥ कृभ्वस्तियोगे संपद्यकर्तरि चिः॥५०॥ १ पूजायां स्वतिग्रहणम् । १ विविधावभूनतद्भावग्रहणम् । २ ग्रान्बहुव्रीग्रिन्य च । २ प्रकृतिविवक्षाग्रहण च ।
किमः क्षेपे ॥ ७० ॥ ३ समीपादिभ्य उपसंख्यानम् । नजस्तत्पुरुषात् ॥ ७१॥ अरुमेनश्चक्षुश्वेतोरहोरजसा लोपश्च॥५१॥ पथो विभाषा ।। ७२ ॥ विभाषा साति कात्स्न्ये ॥५२॥ बहुव्रीहौ संख्येये डजबहुगणात् ॥७३॥ अभिविधौ संपदा च ॥ ५३॥ १ डच्पकरणे सख्यायास्तत्पुरुषस्योपसतदधीनवचने ॥ ५४॥
ख्यान निस्त्रिशाद्यर्थम् । देये त्रा च ॥ ५५॥
१प पुस्तके इतः परमधिकम् । भद्राश्चत्ति वक्तव्यम् । २ प पुस्तके इतः परमधिकम् । अव्ययादेरिति वक्तव्यम् ।