SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ ५.४.३७ (अनाध्यायौदाः । सवानिकः) ५७९ ५.४.७३ ओषधेरजातौ ॥ ३७॥ देवमनुप्यपुरुषपुरुमत्र्येभ्यो द्वितीयासप्तप्रज्ञादिभ्यश्च ॥ ३८॥ म्योबहुलम् ॥५६॥ मृदस्तिकन् ॥ ३९॥ अव्यक्तानुकरणाद्यजबरार्धादनितौ सस्नो प्रशंसायाम् ॥ ४०॥ डाच ॥ ५७॥ वृकज्येष्ठाभ्यां तिल्तातिलौ च च्छन्दसि । १ डाचि चित्करण विशेषणार्थम् । ॥४१॥ जो द्वितीयतृतीयशम्बवीजात्कृषौ ५८ बह्वल्पार्थाच्छस् कारकादन्यतरस्याम संख्यायाश्च गुणान्तायाः ॥ ५९॥ ॥४२॥ समयाच्च यापनायाम् ॥ ६०॥ सपत्रनिष्पवादतिव्यथने ॥ ६१ ॥ संख्यैकवचनाच्च वीप्सायाम् ॥ ४३ ॥ निष्कुलान्निप्कोपणे ॥ ६२॥ प्रतियोगे पञ्चम्यास्तसिः ॥४४॥ सुखप्रियादानुलोम्ये ॥६३ ॥ १ तसिप्रकरण आद्यादिभ्य उपसंख्यानम्। दुःखात्प्रातिलोम्ये ॥ ६४॥ अपादाने चाहीयरुहोः॥४५॥ शूलापाके ॥६५॥ अतिग्रहाव्यथनक्षेपेष्वकर्तरि तृतीयायाः सत्यादशपथे ॥६६॥ मद्रात्परिवापणे ॥६७ ॥ समासान्ताः ॥ ६८॥ हीयमानपापयोगाच ॥४७॥ | १ प्रयोजनगव्ययीनार द्विगुद्वन्द्वतत्पुरुषषष्ठया व्याश्रये ॥४८॥ बहुव्रीहिसंज्ञः। रोगाचापनयने ॥४९॥ न पूजनात् ।। ६९॥ कृभ्वस्तियोगे संपद्यकर्तरि चिः॥५०॥ १ पूजायां स्वतिग्रहणम् । १ विविधावभूनतद्भावग्रहणम् । २ ग्रान्बहुव्रीग्रिन्य च । २ प्रकृतिविवक्षाग्रहण च । किमः क्षेपे ॥ ७० ॥ ३ समीपादिभ्य उपसंख्यानम् । नजस्तत्पुरुषात् ॥ ७१॥ अरुमेनश्चक्षुश्वेतोरहोरजसा लोपश्च॥५१॥ पथो विभाषा ।। ७२ ॥ विभाषा साति कात्स्न्ये ॥५२॥ बहुव्रीहौ संख्येये डजबहुगणात् ॥७३॥ अभिविधौ संपदा च ॥ ५३॥ १ डच्पकरणे सख्यायास्तत्पुरुषस्योपसतदधीनवचने ॥ ५४॥ ख्यान निस्त्रिशाद्यर्थम् । देये त्रा च ॥ ५५॥ १प पुस्तके इतः परमधिकम् । भद्राश्चत्ति वक्तव्यम् । २ प पुस्तके इतः परमधिकम् । अव्ययादेरिति वक्तव्यम् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy