________________
५.४.७४
...
. सवार्तिकः ) ५८०
पूरब्धःपथामानक्षे ।। ७४ ॥ राजाहःसखिभ्यष्टच् ॥९१॥ अच् प्रत्यन्ववपूर्वात्सामलोग्नः ॥ ७५॥ गोरतद्वितलुकि ॥ ९२॥ अक्ष्णो ऽदर्शनात् ।। ७६ ॥
अग्राख्यायामुरसः ॥ ९३ ॥ अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुह- अनोऽश्मायःसरसां जातिसंज्ञयोः ॥९४॥
सामवाङ्मनसाक्षिध्रुवदारगवोवेष्ठीव- ग्रामकौटाभ्यां च तक्ष्णः ॥ ९५ ॥ पदष्ठीवनक्तंदिवरात्रिंदिवाहर्दिवसरजस- अतेः शुनः ॥ ९६॥ निःश्रेयसपुरुषायुषयायुपत्र्यायुषयजुष- उपमानादप्राणिषु ॥ ९७॥ जातोक्षमहोक्षवृद्धोक्षोपशुनगोष्टश्वाः . उत्तरमृगपूर्वाच सक्नः ॥९८॥ ॥ ७७॥
नावो द्विगोः ॥ ९९ ॥ १ चतुरोऽच्प्रकरणे व्युपाभ्यामुपसख्यानम्।
अर्धाच्च ॥ १०॥ ब्रह्महस्तिभ्यां वर्चसः ।। ७८ ।। खार्याः प्राचाम् ॥ १०१॥ अवसमन्धेभ्यस्तमसः॥ ७९ ॥ द्वित्रिभ्यामञ्जलेः ॥ १०२॥ श्वसो वसीयःश्रेयसः ॥ ८० ॥ अनसन्तानपुंसकाच्छन्दसि ॥१०३ ॥ अन्ववतप्ताद्रहसः ॥ ८१॥ ब्रह्मणो जानपदाख्यायाम् ॥ १०४ ॥ प्रतेरुरसः सप्तमीस्थात् ॥ ८२॥ कुमहझ्झामन्यतरस्याम् ।। १०५ ॥ अनुगवमायामे ॥ ८३॥
द्वन्द्वाच्चुदषहान्तात्समाहारे ॥ १०६॥ द्विस्तावा त्रिस्तावा वेदिः॥ ८४ ॥ अव्ययीभावे शरत्प्रभृतिभ्यः ॥ १०७॥ उपसर्गादध्वनः ॥ ८५ ॥
अनश्च ॥ १०८॥ तत्परुषस्याङ्गुलेः संख्याव्ययादेः।८६। नपुंसकादन्यतरस्याम् ॥ १०९॥ अहःसर्वैकदेशसंख्यातपुण्याच रात्रेः।८७ नदीपौर्णमास्याग्रहायणीभ्यः॥ ११० ॥ १ अहम्रहण द्वन्द्वार्थम् ।
झयः॥१११॥ अह्नोऽह्न एतेभ्यः ॥ ८८ ॥ गिरेश्च सेनकस्य ॥ ११२ ॥ १३..... चाह्रष्टखोर्नियम- बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् पच् ११३ वचनात् ।
१ पचि म....... ... । न संख्यादेः समाहारे ॥ ८९ ॥ अगुलेदारुणि ॥ ११४ ॥ उत्तमैकाभ्यां च ॥ ९०॥ द्वित्रिभ्यां ष मूर्ध्नः ॥ ११५ ॥
१५ पुस्तके इतः परमधिकम् । पल्यराजभ्यां चेति वक्तव्यम् । २ प. पुस्तके इतः परमधिकम् । तत्पुरुषाभावात् । ३ प. पुस्तके इतः परमधिकम् । अनसन्तानपुंसकाच्छन्दसि वेति वक्तव्यम् ।