________________
( अष्टाध्यायीसूत्रपाठः । सवार्निक ) ५८१
१ मूर्ध्नश्च पवचनम् ।
गन्धस्येदुत्पूतिसुसुरभिभ्य. ॥१३५ ॥ अप् पूरणीप्रमाण्योः ॥ ११६ ॥ । १ गन्धस्येत्त्वे त्देशन्तग्रहणम् । १ अपि प्रधानपूरणीप्रण। अन्पाग्यायाम् ॥ १३६ ॥ २ नेतुर्नक्षत्र उपसंख्यानम् । उपमानाच ॥ १३७॥ ३ छन्दसि च ।
पादस्य लोपो ऽहस्त्यादिभ्यः॥१३८॥ ४ मासाद्धृति प्रत्ययपूर्वपदास॒ज्विधिः। कुम्भपदीपु च ॥ १३९ ॥ अन्तर्बहिर्त्या च लोम्नः ॥ ११७॥ संख्यासुपूर्वस्य ॥ १४० ॥ अञ्नासिकायाः संज्ञायां नसं चास्थूलात् वयसि दन्तस्य दत् ॥ १४१॥
॥११८॥ छन्दसि च ॥ १४२ ॥ उपसर्गाचं ॥ ११९॥
स्त्रियां संज्ञायाम् ॥ १४३ ॥ सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रेणीप
विभाषा श्यावारोकाभ्याम् ॥ १४४॥ दाजपदप्रोष्ठपदाः ॥ १२०॥
अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च ॥१४५॥ नदुःसुभ्यो हलिसक्थ्योरन्यतरस्याम् ककदस्यावस्थायां लोपः॥ १४६॥
॥१२१॥ नित्यमसिच् प्रजामेधयोः ॥ १२२ ॥
त्रिककुत्पर्वते ॥ १४७॥
उद्विभ्यां काकुदस्य ॥ १४८ ॥ बहुप्रजाश्छन्दसि ॥ १२३॥
पूर्णाद्विभाषा ॥ १४९ ॥ धर्मादनिच् केवलात् ॥ १२४ ॥ जम्मा सुहरिततृणसोमेभ्यः १२५ ॥
सुहृद्दर्हृदौ मित्रामित्रयोः ॥ १५० ॥ दक्षिणेर्मा लुब्धयोगे ॥ १२६॥
उरःप्रभृतिभ्यः कप् ॥ १५१ ॥ इच कर्मव्यतिहारे ॥ १२७॥ इनः स्त्रियाम् ॥ १५२॥ द्विदण्ड्यादिभ्यश्च ॥ १२८ ॥ नवृतश्च ॥ १५३॥ प्रसम्भ्यां जानुनोनुः ॥ १२९॥ शेषाद्विभाषा ॥ १५४ ॥ ऊवाद्विभाषा ॥ १३०॥
न संज्ञायाम् ॥ १५५॥ ऊधसो ऽनङ् ॥ १३१॥
ईयसश्च ॥ १५६॥ १ अधसोऽनङि स्त्रीग्रहणम् ।
१ ईयस उपसर्जनदीर्घत्वं च । धनुषश्च ॥ १३२॥
२ मुंबढ़चनालिटम् । वा संज्ञायाम् ॥ १३३॥
वन्दिते भातुः ॥ १५७॥ जायाया निङ् ॥ १३४ ॥ ऋतश्छन्दसि ॥ १५८॥
१ प. पुस्तके ठविधिरिति । २ प. पुस्तके इतः परमधिकम् । खरखराभ्यां च नस्वक्तव्य. । शितिना अर्चना अहिना इति नैगमाः। ३ प. पुस्तके इतः परमधिकम् । वेनों वक्तव्य. । ख्यश्च ।