SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ ( अष्टाध्यायीसूत्रपाठः । सवार्निक ) ५८१ १ मूर्ध्नश्च पवचनम् । गन्धस्येदुत्पूतिसुसुरभिभ्य. ॥१३५ ॥ अप् पूरणीप्रमाण्योः ॥ ११६ ॥ । १ गन्धस्येत्त्वे त्देशन्तग्रहणम् । १ अपि प्रधानपूरणीप्रण। अन्पाग्यायाम् ॥ १३६ ॥ २ नेतुर्नक्षत्र उपसंख्यानम् । उपमानाच ॥ १३७॥ ३ छन्दसि च । पादस्य लोपो ऽहस्त्यादिभ्यः॥१३८॥ ४ मासाद्धृति प्रत्ययपूर्वपदास॒ज्विधिः। कुम्भपदीपु च ॥ १३९ ॥ अन्तर्बहिर्त्या च लोम्नः ॥ ११७॥ संख्यासुपूर्वस्य ॥ १४० ॥ अञ्नासिकायाः संज्ञायां नसं चास्थूलात् वयसि दन्तस्य दत् ॥ १४१॥ ॥११८॥ छन्दसि च ॥ १४२ ॥ उपसर्गाचं ॥ ११९॥ स्त्रियां संज्ञायाम् ॥ १४३ ॥ सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रेणीप विभाषा श्यावारोकाभ्याम् ॥ १४४॥ दाजपदप्रोष्ठपदाः ॥ १२०॥ अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च ॥१४५॥ नदुःसुभ्यो हलिसक्थ्योरन्यतरस्याम् ककदस्यावस्थायां लोपः॥ १४६॥ ॥१२१॥ नित्यमसिच् प्रजामेधयोः ॥ १२२ ॥ त्रिककुत्पर्वते ॥ १४७॥ उद्विभ्यां काकुदस्य ॥ १४८ ॥ बहुप्रजाश्छन्दसि ॥ १२३॥ पूर्णाद्विभाषा ॥ १४९ ॥ धर्मादनिच् केवलात् ॥ १२४ ॥ जम्मा सुहरिततृणसोमेभ्यः १२५ ॥ सुहृद्दर्हृदौ मित्रामित्रयोः ॥ १५० ॥ दक्षिणेर्मा लुब्धयोगे ॥ १२६॥ उरःप्रभृतिभ्यः कप् ॥ १५१ ॥ इच कर्मव्यतिहारे ॥ १२७॥ इनः स्त्रियाम् ॥ १५२॥ द्विदण्ड्यादिभ्यश्च ॥ १२८ ॥ नवृतश्च ॥ १५३॥ प्रसम्भ्यां जानुनोनुः ॥ १२९॥ शेषाद्विभाषा ॥ १५४ ॥ ऊवाद्विभाषा ॥ १३०॥ न संज्ञायाम् ॥ १५५॥ ऊधसो ऽनङ् ॥ १३१॥ ईयसश्च ॥ १५६॥ १ अधसोऽनङि स्त्रीग्रहणम् । १ ईयस उपसर्जनदीर्घत्वं च । धनुषश्च ॥ १३२॥ २ मुंबढ़चनालिटम् । वा संज्ञायाम् ॥ १३३॥ वन्दिते भातुः ॥ १५७॥ जायाया निङ् ॥ १३४ ॥ ऋतश्छन्दसि ॥ १५८॥ १ प. पुस्तके ठविधिरिति । २ प. पुस्तके इतः परमधिकम् । खरखराभ्यां च नस्वक्तव्य. । शितिना अर्चना अहिना इति नैगमाः। ३ प. पुस्तके इतः परमधिकम् । वेनों वक्तव्य. । ख्यश्च ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy