________________
( अष्ट च्या सूत्रपाठ । सवार्तिकः ) ५४५
१ सुधातृत्र्यासयो ।
६ तस्मात्तन्नामिकाण्ययच. । गोत्रे कुञ्जादिभ्यश्च्फञ् ॥ ९८ ॥ ७ ऋष्यन्धकवृष्णिकुर्वणः सेनान्ताण्ण्य'। नडादिभ्यः फक् ॥ ९९ ॥ मातुरुत् संख्यासंभद्रपूर्वायाः॥११५।। हरितादिभ्यो ऽञः ॥१०॥ कन्यायाः कनीन च ॥११६ ॥ यअिञोश्च ॥ १०१॥
विकर्णशङ्गच्छगलाद्वत्सभरद्वाजात्रिषु शरद्वच्छुनकदर्भगुवत्साग्रायणेषु
॥११७ ॥
पीलाया वा ॥ ११८ ॥ द्रोणपर्वतजीवन्तादन्यतरस्याम्॥१०३॥ ढक् च मण्डकात् ॥ ११९॥ अनुष्यानन्तर्ये विदादिभ्यो ऽञ्॥१०४॥ स्त्रीभ्यो ढक् ॥ १२०॥ १ अन्यान्न पचन न संज्ञागात्रा- यचः ॥ १२१ ॥ धिकारात् ।
इतश्चानिजः ॥ १२२ ॥ गर्गादिभ्यो यञ् ॥१५॥
॥ १२३॥ मधुबभ्रोर्वाह्मणकौशिकयोः ।। १०६॥ विकर्ण कुषीतकात्काश्यपे ॥ १२४ ॥ कपिबोधादाङ्गिरसे ॥ १०७॥ भ्रवो वुक् च ॥१२५॥ वतण्डाच्च ॥ १०८॥
कल्याण्यादीनामिनङ् च ॥ १२६ ॥ लुक् स्त्रियाम् ॥ १०९॥
कुलटाया वा ॥ १२७॥ अश्वादिभ्यः फञ् ॥ ११० ॥ चटकाया ऐरक् ॥ १२८ ॥ भर्गान्त्रैगर्ते ॥ १११॥
१ चटकाया. पुल्लिङ्गनिर्देशः । शिवादिभ्यो ऽण् ।। ११२ ॥ २ स्त्रियामपत्ये लुक् । अवृद्धाभ्यो नदीमानुपीभ्यग्तन्नामि- गोधाया द्रक् ॥ १२९ ॥ काभ्यः॥ ११३ ॥
आरगुदीचाम् ॥ १३० ॥ ऋष्यन्धकवृष्णिकुरुभ्यश्च ॥ ११४॥ . १ आरवचनमनर्थकं रका सिद्धत्वात् । १ ऋषिस्त्र्यणो ढग्ढको विप्रतिषेधेन। क्षुद्राभ्यो वा ॥ १३१ ॥ २ द्वयचो ढको ढग्ढौ ।
पितृष्वसुश्छण् ॥ १३२ ॥ ३ न वय॑ण. पुनर्वचनमन्यनिवृत्त्यर्थम् । ढकि लोपः ।। १३३ ॥ ४ तस्मादृषिभ्योऽण्विधानेऽत्र्यादिप्रतिषेधः। मातृष्वसुश्च ॥ १३४ ॥ ५ ढकः पुनर्वचनमन्यनिवृत्त्यर्थम् । - चतुष्पाझ्यो ढञ् ॥ १३५॥
१ प. पुस्तके इत परमाधिकन् । सुबातृन्यायबरुडनिपादचण्डाल बिम्बानामिति वनव्यम्। २ । पुस्तके इतः परमधिकम् । बडवाया वृषे वाच्ये । अणू क्रुश्चाकोकिलात्स्मृतः। आरक् पुंसि ततोऽन्यत्र गोधाया द्रग्विधौ स्मृत