________________
( अष्टाध्यायीसूत्रपाठ. । सवार्तिक ) ५४६
४. १. १६१
गृष्टयादभ्यश्च ॥ १३६ ।।
१ लाटाहतेः प्रत्ययस्य णित्करणानर्थक्यं राजश्वशुराद्यत् ॥ १३७॥
सदत्वात्प्रातिपनिअन्य । १ राज्ञोऽपत्ये जातिग्रहणम् । २ पुवद्भावप्रतिषेधार्थ तु । क्षत्राद्धः ॥ १३८॥
३ उक्तं वा । कुलात्खः ॥१३९॥
कुर्वादिभ्यो ण्यः ॥१५१॥ अपूर्वपदादन्यतरस्यां यड्ढको।१४०॥ १ वामरथस्य काव दिवम्बरवर्जम् । महाकुलादखौ ॥१४१ ॥ सेनान्तलक्षणकारिभ्यश्च ॥ १५२।। दुष्कुलाड्ढक् ॥ १४२॥
उदीचामिन् ॥ १५३ ॥ खसुश्छः ॥१४३॥
१ उचानिविधौ तक्ष्णोऽण्वचनम् । भ्रातुर्व्यञ्च ॥ १४४॥
२ शिवादिरिति चेण्ण्यविधिः । व्यन्सपत्ने ॥ १४५॥
३ सिद्ध तूदीचां वा ण्यवचनात् । १ व्यन्वचनमनर्थक प ....। तिकादिभ्यः फिञ् ॥ १५४॥ रेवत्यादिभ्यष्ठक् ॥ १४६॥ कौसल्यकाार्याभ्यां च ॥ १५५ ।। गोत्रस्त्रियाः कुत्सने ण च ॥ १४७ ॥ १ फिञ्प्रकरणे दगुकोसलकारच्छागवृषा१ गोत्रस्त्रियाः प्रत्ययस्य मित्कार्थक्यं णां युट। वृद्धत्वात्प्रातिपदिकस्य ।
अणो ब्यचः॥ १५६॥ २ लुगर्थमिति चेन्न लुक्प्रतिषेधात्' । उदीचां वृद्धादगोत्रात् ॥ १५७ ॥ ३ व्यवहितत्वादप्रतिषेध इति चेन्न पुंव- वाकिनादीनां कुक् च ॥ १५८॥ द्भावात् ।
१ कुटि . .... निन्नद ४ फिनर्थ तु।
त्वात् । ५ पुंवद्भावप्रतिषेधार्थ च ।
२ पूर्वान्ते नलोपवचनम् । ६ गोत्राद्यन्यस्त्रियामिति वचनादप्रयोजनम्। ३ सिद्धं त्वादिष्टस्य कुडचनात् । ७ अवंश्यत्वाद्वा स्त्रियाः प्रयोजनम् । ४ कारिभ्य इडगोत्रास्फिन्विप्रतिषेधेन । वृद्धाहक सौवीरेषु बहुलम् ॥ १४८॥ पुत्रान्तादन्यतरस्याम् ॥ १५९ ॥ फेश्छ च ॥१४९॥
प्राचामवृद्धात् फिन् बहुलम् ॥ १६० ॥ फाण्टाहृतिमिमताभ्यां णफिौ । १५०॥ मनोर्जातावश्यतौ षुक् च ॥१६१॥
१ प पुस्तके इतः परमधिकम् । व्यवहितत्वादप्रतिषेधः । २ इद प. पुस्तके नास्ति । ३ प, पुस्तके इत परमधिकम् । सिद्धं स्वादिष्टस्य युवचनात् । ४ प. पुस्तके इत परमधिकम् । अपत्ये कुत्सिते मूठे मनोरौत्सर्गिकः स्मृतः । नकारस्य च मूर्धन्यस्तेन सिध्यति माणवः।