SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ ( अष्टाध्यायीसूत्रपाठ. । सवार्तिक ) ५४६ ४. १. १६१ गृष्टयादभ्यश्च ॥ १३६ ।। १ लाटाहतेः प्रत्ययस्य णित्करणानर्थक्यं राजश्वशुराद्यत् ॥ १३७॥ सदत्वात्प्रातिपनिअन्य । १ राज्ञोऽपत्ये जातिग्रहणम् । २ पुवद्भावप्रतिषेधार्थ तु । क्षत्राद्धः ॥ १३८॥ ३ उक्तं वा । कुलात्खः ॥१३९॥ कुर्वादिभ्यो ण्यः ॥१५१॥ अपूर्वपदादन्यतरस्यां यड्ढको।१४०॥ १ वामरथस्य काव दिवम्बरवर्जम् । महाकुलादखौ ॥१४१ ॥ सेनान्तलक्षणकारिभ्यश्च ॥ १५२।। दुष्कुलाड्ढक् ॥ १४२॥ उदीचामिन् ॥ १५३ ॥ खसुश्छः ॥१४३॥ १ उचानिविधौ तक्ष्णोऽण्वचनम् । भ्रातुर्व्यञ्च ॥ १४४॥ २ शिवादिरिति चेण्ण्यविधिः । व्यन्सपत्ने ॥ १४५॥ ३ सिद्ध तूदीचां वा ण्यवचनात् । १ व्यन्वचनमनर्थक प ....। तिकादिभ्यः फिञ् ॥ १५४॥ रेवत्यादिभ्यष्ठक् ॥ १४६॥ कौसल्यकाार्याभ्यां च ॥ १५५ ।। गोत्रस्त्रियाः कुत्सने ण च ॥ १४७ ॥ १ फिञ्प्रकरणे दगुकोसलकारच्छागवृषा१ गोत्रस्त्रियाः प्रत्ययस्य मित्कार्थक्यं णां युट। वृद्धत्वात्प्रातिपदिकस्य । अणो ब्यचः॥ १५६॥ २ लुगर्थमिति चेन्न लुक्प्रतिषेधात्' । उदीचां वृद्धादगोत्रात् ॥ १५७ ॥ ३ व्यवहितत्वादप्रतिषेध इति चेन्न पुंव- वाकिनादीनां कुक् च ॥ १५८॥ द्भावात् । १ कुटि . .... निन्नद ४ फिनर्थ तु। त्वात् । ५ पुंवद्भावप्रतिषेधार्थ च । २ पूर्वान्ते नलोपवचनम् । ६ गोत्राद्यन्यस्त्रियामिति वचनादप्रयोजनम्। ३ सिद्धं त्वादिष्टस्य कुडचनात् । ७ अवंश्यत्वाद्वा स्त्रियाः प्रयोजनम् । ४ कारिभ्य इडगोत्रास्फिन्विप्रतिषेधेन । वृद्धाहक सौवीरेषु बहुलम् ॥ १४८॥ पुत्रान्तादन्यतरस्याम् ॥ १५९ ॥ फेश्छ च ॥१४९॥ प्राचामवृद्धात् फिन् बहुलम् ॥ १६० ॥ फाण्टाहृतिमिमताभ्यां णफिौ । १५०॥ मनोर्जातावश्यतौ षुक् च ॥१६१॥ १ प पुस्तके इतः परमधिकम् । व्यवहितत्वादप्रतिषेधः । २ इद प. पुस्तके नास्ति । ३ प, पुस्तके इत परमधिकम् । सिद्धं स्वादिष्टस्य युवचनात् । ४ प. पुस्तके इत परमधिकम् । अपत्ये कुत्सिते मूठे मनोरौत्सर्गिकः स्मृतः । नकारस्य च मूर्धन्यस्तेन सिध्यति माणवः।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy