________________
( अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ५४७
-------
अपत्यं पौत्रप्रभृति गोत्रम् ॥ १६२॥ २ क्षत्रियग्रहणानर्थक्ये चोक्तम् । १ चैत्रप्रभृतेगोत्रसज्ञायां यस्यापत्यं तस्य ३ क्षत्रियसमानशब्दाजनपदात्तस्य राजन्यपौत्रप्रभृतिनज्ञाकरणम् ।
पत्यवत् । २ जीवद्वंश्यं च कुत्सितम् । साल्वेयगान्धारिभ्यां च ॥ १६७॥ जीवति तु वंश्ये युवा ॥ १६३॥ यमगधकलिङ्गसूरमसादण् ॥ १६८॥ १ जीवति तु वंश्ये युवेति पौत्रप्रभृत्यपेक्षं । १ अणो न्यङ्ग्येजो विप्रतिषेधेन ।
२ ज्यडः कुरुनादिभ्यो ण्यः । २ तच्च दैवदत्त्यर्थम् ।
वृद्धत्कोसलाजादाञ्यङ् ॥ १६९ ॥ ३ वृद्धस्य च पूजायाम् ।
कुरुनादिभ्यो ण्यः ॥ १७०॥ ४ आपत्यो वा गोत्रम्।
साल्यावयवप्रत्यग्रथकलकूटाश्मकादिञ् ५ परमप्रकृतेश्चापत्यः ।
॥१७१॥ ६ आपत्याज्जीवद्वेश्याल्वार्थे द्वितीयो युव- ते तद्राजाः॥ १७२ ॥ संज्ञः ।
कम्बोजाल्लुक् ॥ १७३ ॥ ७ स चास्त्रियाम् ।
| १ कम्बोजादिभ्यो लुग्वचनं चोडाद्यर्थम् । ८ एको गोत्रग्रहणानर्थक्यं च । स्त्रियामवन्तिकन्तिकरुभ्यश्च ॥ १७४॥ ९ बहुवचनलोपिषु च सिद्धम् । । अतश्च ॥ १७५॥ प्रातरि च ज्यायसि ॥ १६४ ॥ १ अतँ इति तदन्ताग्रहणनवन्त्यादिभ्यो वान्यसिन्सपिण्डे स्थविरतरे जीवति' लुग्वचनात् ।
२ योधेयादिभरिपेयो ज्ञापकः पदिलुकः। जनपदशब्दात्क्षत्रियादञ् ॥ १६६ ॥ न प्राच्यभर्गादियौधेयादिभ्यः ॥१७६॥ १ क्षत्रियादेकग संघनिषेध म्। इति चतुर्थाध्यायस्य प्रथमः पादः ।
प. पुस्तके च स्थाने तु इति पाठ । २ वृद्धस्य च पूजायाम् । यूनश्च कुत्सायाम् । इति द्वय वैदिकपुस्तके काशिकापुस्तके च सूत्रद्वयत्वेन परिगृहीतम् । बो. पुस्तके तथैव गृहीतम् कितु () इति चिहान्तर्गत प्रदर्शितम् । वस्तुतस्तु द्वयमिद वार्तिकम् । भाष्ये तथैव परिग्रहणात् । सर्वेषु पुस्तकेषु (प, बा प्रक) वार्तिकत्वेनैव तस्यो कथनम् । प पुस्तके वार्तिकद्वयस्य 'जीवति तु वंश्ये युवा' इति स्थल प्रदर्शितम् । किंतु महाभाष्ये वृद्धस्य पूजायामित्येकमेव पूर्वोक्तस्थले लभ्यते। यूनश्च कुत्सयामिति तु नोपलभ्यते । अस्माभिर्वार्तिकपाठ एव ग्रहण कृतम् । अत एव सूत्रत्वेनैतयोरग्रह । ३ प. पुस्तके इतः परमविकम् । गोत्रयुनो समावेशे को दोषस्तत्कृत मवेत् । यस्कादिषु न दोषोऽस्ति न यूनीत्यनुवर्तनात् । दोषोऽत्रिविदाञ्चाला न यूनीत्यनुवर्तनात् । कण्वादिषु न दोषोऽस्ति न न्यून्यस्ति ततः परम् । एको गोत्रे प्रतिपदम् । गोत्रानि च तत्स्मरेत । राजन्यागुम्मनुष्याचसापकं लोकिकं परम् । ४५. पस्तके नास्ति । ५प. पुस्तके इतः परमधिकम् । पूरोरवक्तव्यः । पाण्डोर्यण्वक्तव्यः । ६ प. पुस्तके चोलाद्यर्थम् । ७ प. पुस्तके इतः परमधिकम् । पर्खादिभ्यो लुग्वकव्यः।