________________
४१ १३६
(
मूत्रपाठ । सवार्तिक )५४६
गृष्टयादभ्यश्च ॥ १३६ ।। । १ फाण्टाइनेः प्रत्ययस्य णित्करणानर्थक्यं राजश्वशुराद्यत् ॥ १३७ ॥
वृद्धत्वात्प्रातिपदिकम्य । १ राज्ञोऽपत्ये जातिग्रहणम् । २ पुवद्भावप्रतिषेधार्थ तु । क्षत्राद्धः॥१३८॥
३ उक्तं वा । कुलात्खः ॥ १३९ ॥
कुर्वादिभ्यो ण्यः ॥१५१॥ अपूर्वपदादन्यतरस्यां यड्ढको।१४० १ वामरथस्य कण्वादिवत्स्वरवर्जम् । महाकुलादखी ॥१४१॥ सेनान्तलक्षणकारिभ्यश्च ॥१५२॥ दुष्कुलाड्ढक् ॥ १४२॥
उदीचामिन् ॥ १५३॥ खसुश्छः ॥ १४३ ॥
१ उर्दनानिनिधौ तक्ष्णोऽण्वचनम् । भ्रातुर्व्यञ्च ॥ १४४॥
२ शिवादिरिति चेण्ण्यविधिः । व्यन्सपत्ने ॥ १४५ ॥
३ सिद्ध तूदीचां वा ण्यवचनात् । १ व्यन्वचनमनर्थक प्रत्ययार्थाभावात् । तिकादिभ्यः फिञ् ॥ १५४॥ रेवत्यादिभ्यष्ठक् ॥ १४६ ॥ कौसल्यकार्यािभ्यां च ॥ १५५ ।। गोत्रस्त्रियाः कुत्सने ण च ॥ १४७॥ १ फिप्रकरणे दगुकोसलकर्मारच्छागवृषा१ गोत्रस्त्रियाः प्रत्ययस्य णित्करणानर्थक्यं |
____णां युट्। वृद्धत्वात्प्रानिपनिकाय । अणो यचः ॥ १५६ ॥ २ लुगर्थमिति चेन्न लुक्प्रतिषेधात्। उदीचां वृद्धादगोत्रात् ॥ १५७ ॥ ३ व्यवन्नित्व ननिध इति चेन्न पुंव- वाकिनादीनां कुक् च ॥ १५८ ॥ द्भावात् ।
१ कुटि प्रत्ययादेरादेशानुपपत्तिरनादि४ फिनर्थ तु।
त्वात् । ५ पुंवद्भावप्रतिषेधार्थं च ।
२ पूर्वान्ते नलोपवचनम् । ६ गोत्राद्यन्यस्त्रियामिति वचनादप्रयोजनम्। ३ सिद्धं त्वादिष्टस्य कुडुचनात् । ७ अवंश्यत्वाद्वा स्त्रियाः प्रयोजनम् । ४ कारिभ्य इयोऽगोत्रास्फिनिवप्रतिषेधेन । वृद्धाक् सौवीरेषु बहुलम् ॥ १४८॥ पुत्रान्तादन्यतरस्याम् ॥ १५९॥ फेश्छ च ॥१४९॥
प्राचामवृद्धा फिन् बहुलम् ॥ १६० ॥ फाण्टाहृतिमिमताभ्यां णफिौ । १५०॥ मनोर्जातावञ्यतौ पुक् च ॥१६१॥ __१ प पुस्तके इतः परमधिकम् । व्यवहिनत्वादप्रतिषेध । २ इद प. पुस्तके नास्ति । ३ प. पुस्तके इत. परमधिकम् । सिद्धं स्वादिष्टस्य युड्वचनात् । ४ प. पुस्तके इत.परमधिकम् । अपत्ये कुत्सिते मूडे मनोरौत्सर्गिकः स्मृतः। नकारस्य च मूर्धन्यस्तेन सिध्यति माणवः ।