SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ ( अष्टाध्यायीसूत्रपाठः । सवार्तिक ) ५४७ अपत्यं पौत्रप्रभृति गोत्रम् ॥ १६२॥ २ क्षत्रियग्रहणानर्थक्ये चोक्तम् । १ पौत्रप्रभृतेगोत्रसंज्ञाय यस्यापत्यं तस्य ३ क्षत्रियसमानशब्दाज्जनपदात्तस्य राजन्यपौत्रप्रभृतिसज्ञाकरणम् । पत्यवत् । २ जीवदूंश्यं च कुत्सितम् । साल्वेयगान्धारिभ्यां च ॥ १६७॥ जीवति तु वंश्ये युवा ॥ १६३॥ यमगधकलिङ्गसूरमसादण् ॥ १६८ ॥ १ जीवति तु वंश्ये युवेति पौत्रप्रभृत्यपेक्षं । १ अणो न्यड्ण्येो विप्रतिषेधेन । २ ज्यडः कुरुनादिभ्यो ण्य. । २ तच्च दैवदत्त्यर्थम् । दायक॥१६९॥ ३ वृद्धस्य च पूजायाम्। कुरुनादिभ्यो ण्यः ॥ १७०॥ ४ आपत्यो वा गोत्रम् । साल्वावयवप्रत्यग्रथकलकूटाश्मकादि ५ परमप्रकृतेश्चापत्य.। ॥१७१ ॥ ६ आपत्याजीबद्वंदयात्म्वार्थे द्वितीयो युव- ते तद्राजाः॥ १७२ ॥ संज्ञः। कम्बोजाल्लुक् ॥ १७३ ॥ ७ स चास्त्रियाम् । । १ कम्बोजादिभ्यो लुग्वचनं चोडाद्यर्थम् । ८ एको गोत्रग्रहणानर्थक्यं च । स्त्रियामवन्तिकुन्तिकुरुभ्यश्च ॥ १७४॥ ९ वहुवचनलोपिपु च सिद्धम् । अतश्च ॥ १७५॥ भ्रातरि च ज्यायसि ॥ १६४॥ १ अतै इति तदन्ताग्रहणम्वन्त्यादिभ्यो वान्यसिन्सपिण्डे स्थविरतरे जीवति लुग्वचनात् । २ योघेयादिप्रतिषेधो ज्ञापकः पर्थदिलक। जनपदशब्दात्क्षत्रियादञ् ॥ १६६ ॥ न प्राच्यभर्गादियौधेयादिभ्यः ॥१७६॥ १ क्षत्रियादेकरामात्संघप्रतिषेधार्गम् । इति चतुर्था यायस्य प्रथमः पादः । ॥ १६५।। प. पुस्तके च स्थाने तु इति पाठ । २ वृद्धस्य च पूजायाम् । यूनश्च कुन्सायाम् । इति द्वय वैदिकपुस्तके काशिकापुस्तके च सूत्रद्वयत्वेन परिगृहीतम् । बो. पुस्तके तथैव गृहीतम् कितु () इति चिहान्तर्गत प्रदर्शितम् । वस्तुतस्तु द्वयमिद वार्तिकम् । भाष्ये तथैव परिग्रहणात् । सर्वेषु पुस्तकेषु (प. बा प्रक) वार्तिकत्वेनैव तस्यो कथनम् । प. पुस्तके वार्तिकद्वयस्य 'जीवति तु वंश्ये युवा' इति स्थल प्रदर्शितम् । किंतु महाभाष्ये वृद्धस्य पूजायामि येक्मेद पूनस्थले लभ्यते। यूनश्च कुत्सयामिति तु नोपलभ्यते । अस्माभिर्वार्तिकपाठ एव ग्रहण कृतम् । अत एव सूत्रत्वेनैतयारग्रहः। ३ प. पुस्तके इतः परमविकम् । गोत्रयुनो समावेशे को दोषस्तत्कृत मवेत् । यस्कादिषु न दोषोऽस्ति न यूनीत्यनुवर्तनात् । दोषोऽत्रिविदाञ्चाला न यूनीत्यनुवर्तनात् । कण्वादिषु न दोषोऽस्ति न न्यून्यस्ति ततः परम् । एको गोत्रे प्रतिपदम् । गोत्राथूनि च तत्स्मरेत । राजन्याद्वम्मनुष्याश्च सापकं लोकिक परम् । ४ प. पुस्तके नास्ति । ५प. पुस्तके इतः परमधिकम् । पूरोरवक्तव्यः । पाण्डाय॑ण्वक्तव्यः। ६ प. पुस्तके चोलाद्यर्थम् । ७ प. पुस्तके इतः परमधिकम् । पर्खादिभ्यो लुग्वक्तव्यः।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy