________________
३.३ २३
( अष्टाध्यायीसूत्रपाठः। सवार्तिकः) ५२९
समि युद्रुदुवः ॥ २३॥
१ कर्मव्यतिहारे स्त्रीग्रहणं व्यनिपाकार्थम् । श्रिणीभुवो ऽनुपसर्गे ॥ २४ ॥ २ पृथग्ग्रहण बघवाचनार्थन् । वै क्षुश्रुवः ॥ २५॥
३ व्यावोगव्यावचर्च्यर्थम् । अवोदोर्नियः ॥ २६ ॥
४ तत्र व्यती धादिषु दोषः । प्रे द्रुस्तुनयः॥ २७॥
५ ति तु प्रकृते स्त्रीग्रहणे णज्ग्रहणं निरभ्यो पुल्योः ॥ २८॥
णिग्रहण च। उन्याशः ॥ ५९॥
अनिनि, भाव इनुम् ॥४४॥ कृ धान्ये ॥ ३० ॥
१ अभिविधैः भावग्रहण नपुसके तादियज्ञे समि स्तुवः ॥ ३१ ॥
निवृत्त्यर्थम् । प्रेस्त्रोऽयज्ञे ॥ ३२॥
। २ पृथग्ग्रहण वाधकबाधनार्थम् । प्रथने वावशब्दे ॥३३॥
३ न तु ल्यटः । छन्दोनाम्नि च ॥३४॥
आक्रोशे ऽवन्योर्ग्रहः ॥ ४५ ॥ उदि ग्रहः ॥ ३५ ॥
प्रे लिप्सायाम् ॥ ४६॥ समि मुष्टौ ॥ ३६॥
परौ यज्ञे ॥ ४७॥ १ समि मान्दिन वचन परिमाणा- नौ पृ धान्ये ॥४८॥ ___ख्यायामिति सिद्धत्वात् । उदि श्रयतियौतिपूढुवः ॥४९॥ २ अपरिमाणार्थ तु।
विभाषाङि रुप्लुवोः ॥५०॥ ३ उदाभनिग्राभौ च च्छन्दसि झुगुद्यमन- अवे ग्रहो वर्षप्रतिवन्धे ॥ ५१ ॥ निपातनयो ।
प्रे वणिजाम् ॥ ५२॥ परिन्योर्नीणो ताभ्रेषयोः ॥ ३७॥ रश्मौ च ॥५३॥ परावनुपात्यय इणः ॥ ३८ ॥
वृणोतराच्छादने ॥ ५४॥ व्युपयोः शेतेः पर्याये ॥ ३९॥
परौ भुवो ऽवज्ञाने ॥ ५५ ॥ हस्तादाने चेरस्तेये ॥ ४० ॥
एरच् ॥ ५६ ॥ निवासचितिशरीरोपसमाधानेष्वादेश्च ।
१ अज्विधौ .... ___ कः ॥ ४१॥
| २ नपुसके ताटिनेवृत्त्यर्थम् । संघे चानौत्तराधर्ये ॥ ४२॥ ३ कल्पविभ्यर्थ नतिध , कर्मव्यतिहारे णच स्त्रियाम् ॥ ४३॥ ४ जवसवौ छन्दसि ।
१ प. पुस्तके वचनमिति नास्ति । २ प पुस्तके भयादीनामित्यधिकम् । ३ प पुस्तके 'च' नास्ति । ६७