________________
३. ३. ५७
( अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ५३०
ऋदोरम् ॥ ५७ ॥
ण:प्रघाणश्च ।। ७९ ।। ग्रहवृदृनिश्चिगमश्च ॥ ५८॥ उड्डनो ऽत्यांधानम् ॥ ८० ॥ १ अब्विधी निश्चिग्रहणमनर्थक स्तेयस्य अपघनो ऽङ्गम् ॥ ८१ ॥ घविधौ प्रतिषेधात् ।
करणे ऽयोविद्रुषु ।। ८२ ॥ २ . चेन्नानिष्टत्वात् । स्तम्बे क च ।। ८३ ॥ ३ बगिरयोश्चोपसंग्ख्यानम् ।। । परौ घः ॥ ८४॥ ४ घअर्थे कांवेधानं नाम : - उपन्न आश्रये ॥ ८५ ॥ युध्यर्थम् ।
संघोद्धौ गणप्रशंसयो । ८६ ॥ उपसर्गे ऽदः ।। ५९ ॥
नियो निमितम् ॥ ८७॥ णौ ण च ॥ ६०॥
डितः क्तिः ॥८८॥ व्यधजपोरनुपसर्गे ॥ ६१ ॥ हितो ऽथुच् ॥ ८९ ॥ खनहसा; ॥ ६२॥
यजयाचयतविच्छप्रच्छरक्षो नङ्॥९॥ यमः समुपनिविषु च ॥ ६३ ॥ १ यजादिभ्यो नस्य डित्वे सप्रसारणप्रतिनौ गदनदपठस्वनः ।। ६४ ॥
षेधः । क्वणो वीणायां च ॥ ६५ ॥
२ अडिति गुण निषेत्र । नित्यं पणः परिमाणे ॥ ६६ ॥ स्वपो नन् ।। ९१ ॥ मदो ऽनुपसर्गे ॥ ६७ ॥
उपसर्गे घोः किः ॥ ९२ ॥ प्रमदसंमदौ हर्षे ॥ ६८॥
कर्मण्यधिकरणे च ॥ ९३ ॥ समुदोरजः पशुषु ॥ ६९॥ स्त्रियां क्तिन् ॥ ९४ ॥ अक्षेषु ग्लहः ॥ ७० ॥
१ स्त्रियां क्तिनाबादिभ्यश्च । प्रजने सर्तेः॥ ७१॥
२ निष्ठाया वा सेटोऽकारवचनात् सिद्धम् । ह्वः संप्रसारणं च न्यभ्युपविषु ॥७२॥ स्थागापापचो भावे ॥ ९५॥ आङि युद्धे ।। ७३॥
१ स्थादिभ्यः सर्वपलादप्रसङ्ग. : निपानमाहावः ॥ ७४॥
२ सिद्धं त्वडिधाने म्यादिप्रतिषेधात् । भावे ऽनुपसर्गस्य ॥ ७५ ॥
३ श्रयजिपि. करणे । 'हनश्च वधः ॥ ७६॥
४ ग्लाज्याहाभ्यो नि । मृतौ घनः ।। ७७ ॥
मन्त्रे वृषेपपानीदभूवीग उदात्तः अन्तर्धनो देशे ।। ७८॥
१५ पुस्तके चेति पद नास्ति । २५ पन्तके सिद्ध मिति नास्ति।