SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ ३ ३ ९७ (प त्रमारः। सवातिक ) ५३१ ऊतियुतिजूतिसातिहेतिकीर्तयश्च ॥९७॥ ४ रादिफ । वजयजो वे क्यम् ॥ ९८ ।। ५ मत्वर्थाच्छ । १ क्यविधिरविकाने च । ६ इणजादिभ्यः । संज्ञायां समजनिषदनिपतमनविदसुञ्- ७ इञ्चपादिभ्य. : शीभृत्रिणः ॥ ९९ ॥ कृञः श च ॥ १०॥ ९ संपदादिभ्यः क्विम् । १ कृञ. श चेति वावचनं क्तिनर्थम् । संज्ञायाम् ॥ १०९॥ इच्छौ ॥ १०१॥ विभाषाख्यानपरिप्रश्नयोरिश्च ॥११०॥ अ प्रत्ययात् ॥१०२॥ पर्यायाहात्पत्तिषु ण्वुच् !: १११ ॥ गुरोश्व हलः ॥ १०३॥ आक्रोशे नभ्यनि ॥ ११२ । पिद्धिदादिभ्यो ऽङ्॥ १०४॥ कृत्यल्युटो बहुलम् ॥ ११३ ॥ १ भिदा विदारणे। नपुंसके भावे क्तः ॥१४॥ २ छिदा द्वैधीकरणे । ल्युट् च ।। ११५ ॥ ३ आरा शख्याम् । कर्मणि च येन संस्पर्शात्कर्तुः शरीर४ धारा प्रपाते। सुखम् ॥ ११६ ॥ ५ गुहा निधो यो । करण'धिकरणाय ॥ ११७॥ चिन्तिाजिधिम्बिवन॥१०५॥ पुसि संज्ञायां घः प्राये ॥१८॥ । गोचरसंचरवव्रजव्यजपपलिगाव आतश्चोपसर्गे ॥ १०६॥ ण्यासश्रन्थो युच् ॥ १०७॥ १ युपकरणे घट्टिवन्टिविदिच उप- १ गोचरादीनामग्रहण प्र नायथा कषो निकष इति । ___ संख्यानम् । २ इषेरनिच्छार्थस्य । अवे तृस्त्रोध । १२० ॥ ३ परेर्वा । हलश्च ॥ १२१॥ रोगाख्यायां ण्वुल् बहुलम् ॥ १०८॥ १ घञ्चिधाववहाराधागवायानापसंख्या १ धात्वर्थनिर्देशे ण्वुल् । नम् । २ इश्तिपौ धातुनिर्देशे । | अध्यायन्यायोद्यावसंहाराश्च ॥ १२२ ॥ ३ वर्णात्कार । उदको ऽनुदके ॥ १२३ ॥ १५ पुस्तके इत परमधिकम। . ..... । जागर्तेग्कारो चा। २५ पुस्तके इत परमधिकम् । कृतो बहुलमिाते वक्तव्य पादहारकाद्यर्थम् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy