________________
३ ३ ९७
(प
त्रमारः। सवातिक ) ५३१
ऊतियुतिजूतिसातिहेतिकीर्तयश्च ॥९७॥ ४ रादिफ । वजयजो वे क्यम् ॥ ९८ ।। ५ मत्वर्थाच्छ । १ क्यविधिरविकाने च ।
६ इणजादिभ्यः । संज्ञायां समजनिषदनिपतमनविदसुञ्- ७ इञ्चपादिभ्य. : शीभृत्रिणः ॥ ९९ ॥ कृञः श च ॥ १०॥
९ संपदादिभ्यः क्विम् । १ कृञ. श चेति वावचनं क्तिनर्थम् ।
संज्ञायाम् ॥ १०९॥ इच्छौ ॥ १०१॥
विभाषाख्यानपरिप्रश्नयोरिश्च ॥११०॥ अ प्रत्ययात् ॥१०२॥
पर्यायाहात्पत्तिषु ण्वुच् !: १११ ॥ गुरोश्व हलः ॥ १०३॥
आक्रोशे नभ्यनि ॥ ११२ । पिद्धिदादिभ्यो ऽङ्॥ १०४॥
कृत्यल्युटो बहुलम् ॥ ११३ ॥ १ भिदा विदारणे।
नपुंसके भावे क्तः ॥१४॥ २ छिदा द्वैधीकरणे ।
ल्युट् च ।। ११५ ॥ ३ आरा शख्याम् ।
कर्मणि च येन संस्पर्शात्कर्तुः शरीर४ धारा प्रपाते।
सुखम् ॥ ११६ ॥ ५ गुहा निधो यो ।
करण'धिकरणाय ॥ ११७॥ चिन्तिाजिधिम्बिवन॥१०५॥ पुसि संज्ञायां घः प्राये ॥१८॥
। गोचरसंचरवव्रजव्यजपपलिगाव आतश्चोपसर्गे ॥ १०६॥ ण्यासश्रन्थो युच् ॥ १०७॥ १ युपकरणे घट्टिवन्टिविदिच उप- १ गोचरादीनामग्रहण प्र नायथा
कषो निकष इति । ___ संख्यानम् । २ इषेरनिच्छार्थस्य ।
अवे तृस्त्रोध । १२० ॥ ३ परेर्वा ।
हलश्च ॥ १२१॥ रोगाख्यायां ण्वुल् बहुलम् ॥ १०८॥ १ घञ्चिधाववहाराधागवायानापसंख्या १ धात्वर्थनिर्देशे ण्वुल् ।
नम् । २ इश्तिपौ धातुनिर्देशे । | अध्यायन्यायोद्यावसंहाराश्च ॥ १२२ ॥ ३ वर्णात्कार ।
उदको ऽनुदके ॥ १२३ ॥ १५ पुस्तके इत परमधिकम। . ..... । जागर्तेग्कारो चा। २५ पुस्तके इत परमधिकम् । कृतो बहुलमिाते वक्तव्य पादहारकाद्यर्थम् ।