________________
८.४.६४
( अष्टाध्यायीसूत्रपाठः । सवार्तिक. ) ६४८
८. ४. ५८
१ झरो झरि सवर्णग्रहणं समस्याति- अं अं॥ ६८ ॥ षेधार्थम् ।
१ अकारस्य प्रत्यापत्तौ दीर्घप्रतिषेध.।
२ आदेशस्य चानण्त्वान्न सवर्णग्रहणम् । उदात्तादनुदात्तस्य खरितः॥६६॥
३ सिद्ध तु तपरनिर्देशात् । नोदात्तस्वरितोदयमगार्यकाश्यपगाल- ४ एकोपनिर्देगारा स्वरभिन्नानां भगवतः वानाम् ॥ ६७॥
पाणिनेः सिद्धम् । ॥ समाप्तम् ॥
परिशिष्टवार्तिकानि कैयटायुक्तानि । अग्रग्रामाभ्यां नयते! वाच्यः । ३.२.६१. गम्यमानापि क्रिया कारकविभक्तीनां निमिअर्णसो लोपश्च । ५.२.१०९.
तम् । १.४.३१. अवर्णान्ताद्वा । ६.३.९७.
गुणकमणि वेष्यते । २.३.६५. अव्ययस्य च्वावीत्वं नेति वाच्यम् ।। झलादाविति वक्तव्यम् । ६.४.३२. ७.४.३२.
तनिपनिदग्विातिभ्य सनो वा इड्डाच्यः । अशिष्टव्यवहारे दाणः प्रयोगे चतुर्थ्यर्थे ७.४.५६. तृतीया । २.३.२३.
त्यदादीनां फिवा वाच्यः । ४.१.१५६. उशनसः संबुद्धौ वानङ् नलोपश्च वा वाच्यः। त्रिचतुभ्यां हायनस्य णत्वं वाच्यम् । ७.१.८९.
४.१.२७. ऋवर्णादपि । ५.३.८३.
दोष उपसंख्यानम् । ७.३.५१. एकाचो नित्यम् । ४ ३.१४४. पागल्पककाम्येविति वाच्यम् । ८.३.३८ ओतो णिदिति वाच्यम् । ६.१.९३. मिथोऽनयोः समासे संख्या पूर्वे शब्दपरकारके छे च न निषेधः । ६.३.९९. विप्रतिपेयात् । २.२.३५. कृष्णोदक्पाण्डुसंख्यापूर्वाया भूमेरच् । रादेशात्पूर्वविप्रतिषेधेन नुम् । ६.४.४. ५.४.७५.
वस्त्रात्ममाच्छादने । ३.१.२१. कित्यजादौ वा । ७२.११४.
सादोजन्नान्निट यो ।३.१२१. गतिकारले नरपूर्वपदम्ब यण नेष्यते ।। शुनो नानक पुच्छपदेषु दीपों ६.४.८२.
वाच्यः । ६.३.१३०. १ वै. का. प्र पुस्तकेषु सूत्रे इतीत्यधिकम् । २ प. पुस्तके इतः परमधिकम् । आदेशार्थं सवर्णार्थमकारो विवृतः स्मृत. । आकारस्य तथा हस्वस्तदर्थं पाणिनेर अ ।