SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ (अष्टाध्यायौस्त्रपाठः । स्वर्तिकः) ५०१ चतुर्थी संप्रदाने ।। १३ ॥ १ सज्ञः कृत्प्रयोगे षष्ठी विमतिषेधेन । १ चतुर्थीविधाने तादर्थ्य उपसख्यानम् ।। २ अनविनक्तेश्चेसिविभक्ति । २ क्लपि संपद्यमाने । हेतौ ॥ १३॥ ३ उत्पातेन ज्ञाप्यमाने । अकर्तणे पञ्चमी ॥ २४॥ ४ हितयोगे च। विभाषा गुणे ऽस्त्रियाम् ॥ २५ ॥ क्रियार्थोपपदस्य च कर्मणि स्थानिनः॥ षष्ठी हेतुप्रयोगे ॥ २६ ॥ तुमर्थाच्च भाववचनात् ॥ १५॥ सर्वनाम्नस्तृतीया च ।। २७ ॥ नमः स्वस्तिस्वाहाबधालंयपड्योगाच॥ अपादाने पञ्चमी ॥ २८॥ १ स्वस्तियोगे चतुर्थी कुगला!राशिघि १ पञ्चमीविधाने ल्यब्लोपे कर्मण्युपसंवाविधानात् । ख्यानम् । २ अलमिति पर्याप्त्यर्थग्रहणम् । २ अधिकरणे च । मन्यकर्मण्यनादरे विभाषाप्राणिषु॥१७॥ | ३ प्रश्नाख्यानयोश्च । १ मन्यकर्मणि प्रकृप्यकुत्सितग्रहणम् ।। ४ यतश्चाध्वकालनिर्माणम् । कर्तृकरणयोस्तृतीया ॥ १८ ॥ ५ तद्युक्तात्काले सप्तमी । १ तृतीयाविधाने प्रकृत्यादिभ्य उपसंख्या- | ६ अध्वनः प्रथमा च । नम् । अन्यारादितरतैदिक्छब्दाञ्चूत्तरपदासहयुक्ते ऽप्रधाने ॥१९॥ जाहियुक्ते ॥ २९॥ १ सहयुक्तेऽप्रधानवर्षक षष्ठयतसर्थप्रत्ययेन ॥३०॥ विभक्तेः कारकविभक्तिर्बलीयस्त्वा- एनपा द्वितीया ॥ ३१ ॥ दन्यत्रापि। पृथग्विनानानाभिस्तृतीयान्यतरस्याम् । येनाङ्गविकारः ॥२०॥ १ पृथगादिषु पञ्चनीविधानम् । १ अङ्गाद्विकृतात्तद्विकारतश्चेदगिनो वच- २ अनधिकारात् । नम् । ३ अधिकारे हि द्वितीयाषष्ठीविषये प्रतिइत्थंभूतलक्षणे ॥२१॥ १ इत्थभूतलक्षणे तत्स्थे प्रतिषेधः। करणे च स्तोकाल्पकृच्छ्रकतिपयस्यास२ न वेत्थंभूतस्य । ववचनस्य ॥ ३३॥ संज्ञो ऽन्यतरस्यां कर्मणि ॥ २२ ॥ दूरान्तिकार्थः षष्ठयन्यतरस्याम् ॥३४॥ १५ पुरतके इत. परमधिकम् । यदेतदप्राणिमित्येतदनावादिष्विति वक्ष्यामि । २ प्रतिकृष्यति कैयट. । प. पुस्तके इतः परमधिकम् । निमित्तकारणहेतुष सर्वासां प्रायदर्शन प्रायोदर्शन वा । षेधः।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy