________________
( अष्टाध्यायीसूत्रपाठ । सवातिकः ) ५०४
दरान्तिकार्थेभ्यो द्वितीया च ॥३५ ॥ प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे १ दूरान्तिकार्थेभ्यः पञ्चनी विधाने तयुक्ता- प्रथमा ॥ ४६॥ सवनी निषेध ।
१ प्रातिपदि . . .. प्र२ न वा तत्रापि दर्शनादप्रतिषेधः । थमालक्षणे पदसामानाधिकरण्य उपसंसप्तम्यधिकरणे च ॥ ३६॥
ख्यानमधिकत्वात् ।
२ न वा वाक्यर्थगन्। १ सप्तमीविधाने क्तस्येन्विषयस्य कर्मण्युप- |
३ अभिहितलक्षणायामनभिहिते प्रथमासंख्यानम् ।
विधिः। २-माने च।
४ 'उक्तं वा। ३ कारकार्हाणां च कारकत्वे ।
५ अभिहितानभिहिते प्रथमानावः । ४ अकारकार्हाणां चाकारत्वे ।
६ तिड्समानाधिकरण इति चेत्तिडोऽप्रयो५ तद्विपर्यासे च
गे प्रथमाविधिः । ६ नित्तिाक लियोने।
७ 'उक्त पूर्वेण । यस्य च भावेन भावलक्षणम् ॥ ३७॥
८ शतृशानचोश्च मितिमा पानिहोनाव १ लावलक्षणे सप्तमीविध --- ..
स्तयोरपवादत्वात् । उपसख्यानम् ।
संबोधने च ॥४७॥ २ सिद्ध तु भावप्रवृत्तौ यस्य भावारम्भवच
सामन्त्रितम् ॥४८॥ नात् ।
एकवचनं संबुद्धिः ॥ ४९ ॥ षष्ठी चानादरे ॥ ३८॥
षष्ठी शेषे ॥५०॥ खामीश्वराधिपतिदायादसाक्षिप्रतिभूप्र- १....... .. न् । सूतैश्च ॥ ३९॥
२ अर्थावधारणाद्वा। आयुक्तकुशलाभ्यां चासेवायाम् ॥४०॥ | ३ षष्ठी शेष इति चेद्विशेष्यस्य प्रतिषेध. । यतश्च निर्धारणम् ॥ ४१॥
४ तत्र प्रथमाविधि । पञ्चमी विभक्ते ॥४२॥
५ उक्तं पूर्वेण। साधुनिपुणाभ्यामर्चायां सप्तम्यप्रते॥ ज्ञोऽविदर्थस्य करणे ॥५१॥ प्रसितोत्सुकाभ्यां तृतीया च ॥ ४४ ॥ अधीगर्थदयेशां कर्मणि ॥ ५२ ॥ नक्षत्रे च लुपि ॥ ४५ ॥
१ कर्मादिष्वकर्मकवद्वचनम्।। प पुस्तके कर्मयोगे । २ प पुस्तके इत. परमधिकम् । अप्रत्यादिभिरिति (पा सू. १ .९०) वक्तव्यम् । ३-५ प. पुस्तके नास्ति ।