________________
२३ ५२
(अधाम्यायीत्रपाठः सवार्तिकः )५०५
२ कर्माभिधाने हि' लिङ्गवचनानुपपत्तिः। तस्य च वर्तमाने ॥ ६७ ॥ ३ षष्ठीप्रसङ्गश्च ।
१ क्तस्य च वर्तमाने नपुंसके भाव उपसंकृषः प्रतियत्ने ॥ ५३॥
ख्यानम् । रुजार्थानां भाववचनानामज्वरेः ॥५४॥ २ शेषविज्ञानसिद्धम् । आशिषि नाथः॥ ५५॥ अधिकरणवाचिनश्च ॥ ६८ ।। जासिनिप्रहणनाटकाथपिपां हिंसायाम् न लोकाव्ययनिष्टाखलनाम् ॥६९॥
१ लादेशे सल्लिइनहगं किकिनो. प्रतिव्यवहपणोः समर्थयोः ॥ ५७ ॥
1 षेधार्थम् । दिवस्तदर्थस्य ॥ ५८ ॥
२ तयोरलादेशत्वात् । विभापोपमर्गे ॥ ५९॥
३ उपनिवेधे अन्य प्रतिषेध । द्वितीया ब्राह्मणे ॥ ६० ॥
४ अव्ययप्रतिषेधे तोसुलमुनोरप्रतिषेध । प्रेष्यब्रुवोर्हविषो देवतासंप्रदाने ॥६१॥
५ भानश्वानरतणामुनख्यानम् । १ हविषोऽप्रस्थितस्य ।
६ द्विषः शतुर्वावचनम् । चतुर्थ्यर्थे बहुलं छन्दसि ॥ ६२ ॥
अकेनोभविष्यदाधमर्ययोः ॥ ७० ॥ १ षष्ठ्यर्थे चतुर्थीवचनम् ।
१ अकस्य भविष्यति । यजेश्च करणे ॥ ६३॥ कृत्वो ऽर्थप्रयोगे काले ऽधिकरणे ॥६४॥
॥ २ इन आधमये च । कर्तृकर्मणोः कृति ॥६५॥
"| कृत्यानां कर्तरि वा ॥ ७१ ॥ १ कर्तृकर्मणो पष्टीविधाने कृढग्रहणान- १ भव्यादीनां कर्मणोऽनभिधानात्कृत्यानां र्थक्यं लप्रतिषेधात् ।
कर्तृग्रहणम् । २ तस्य कर्नार्थमिति चेत्प्रतिषघेऽपि तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरतदन्तकर्मकर्तृत्वात्सिद्धम् ।
स्याम् ॥ ७२॥ उभयप्राप्तौ कर्मणि ॥६६॥ चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसु१ उभयप्रापौ कर्मणि षष्ठ्याः प्रति- खार्थहितैः॥ ७३ ॥ पेधेकादिप्रयोगेऽप्रतिपेव । ॥ इति द्वितीयाध्यायस्य तृतीयः पादः ॥
१५ पुस्तके अत्र 'हि' नास्ति । २ प पुस्तके इतः परम धेकम् । अज्वरिसताप्योरिति वक्तव्यम् । प. पुस्तके इत. परमधिकम् । अकाकारयो प्रयोगे प्रतिषेधो नेति वक्तव्यम् । शेषे विभाषा । । १. पुस्तके इतः परमधिकम् । उकारप्रयोगे नेति वक्तव्यम् ।