SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ २३ ५२ (अधाम्यायीत्रपाठः सवार्तिकः )५०५ २ कर्माभिधाने हि' लिङ्गवचनानुपपत्तिः। तस्य च वर्तमाने ॥ ६७ ॥ ३ षष्ठीप्रसङ्गश्च । १ क्तस्य च वर्तमाने नपुंसके भाव उपसंकृषः प्रतियत्ने ॥ ५३॥ ख्यानम् । रुजार्थानां भाववचनानामज्वरेः ॥५४॥ २ शेषविज्ञानसिद्धम् । आशिषि नाथः॥ ५५॥ अधिकरणवाचिनश्च ॥ ६८ ।। जासिनिप्रहणनाटकाथपिपां हिंसायाम् न लोकाव्ययनिष्टाखलनाम् ॥६९॥ १ लादेशे सल्लिइनहगं किकिनो. प्रतिव्यवहपणोः समर्थयोः ॥ ५७ ॥ 1 षेधार्थम् । दिवस्तदर्थस्य ॥ ५८ ॥ २ तयोरलादेशत्वात् । विभापोपमर्गे ॥ ५९॥ ३ उपनिवेधे अन्य प्रतिषेध । द्वितीया ब्राह्मणे ॥ ६० ॥ ४ अव्ययप्रतिषेधे तोसुलमुनोरप्रतिषेध । प्रेष्यब्रुवोर्हविषो देवतासंप्रदाने ॥६१॥ ५ भानश्वानरतणामुनख्यानम् । १ हविषोऽप्रस्थितस्य । ६ द्विषः शतुर्वावचनम् । चतुर्थ्यर्थे बहुलं छन्दसि ॥ ६२ ॥ अकेनोभविष्यदाधमर्ययोः ॥ ७० ॥ १ षष्ठ्यर्थे चतुर्थीवचनम् । १ अकस्य भविष्यति । यजेश्च करणे ॥ ६३॥ कृत्वो ऽर्थप्रयोगे काले ऽधिकरणे ॥६४॥ ॥ २ इन आधमये च । कर्तृकर्मणोः कृति ॥६५॥ "| कृत्यानां कर्तरि वा ॥ ७१ ॥ १ कर्तृकर्मणो पष्टीविधाने कृढग्रहणान- १ भव्यादीनां कर्मणोऽनभिधानात्कृत्यानां र्थक्यं लप्रतिषेधात् । कर्तृग्रहणम् । २ तस्य कर्नार्थमिति चेत्प्रतिषघेऽपि तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरतदन्तकर्मकर्तृत्वात्सिद्धम् । स्याम् ॥ ७२॥ उभयप्राप्तौ कर्मणि ॥६६॥ चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसु१ उभयप्रापौ कर्मणि षष्ठ्याः प्रति- खार्थहितैः॥ ७३ ॥ पेधेकादिप्रयोगेऽप्रतिपेव । ॥ इति द्वितीयाध्यायस्य तृतीयः पादः ॥ १५ पुस्तके अत्र 'हि' नास्ति । २ प पुस्तके इतः परम धेकम् । अज्वरिसताप्योरिति वक्तव्यम् । प. पुस्तके इत. परमधिकम् । अकाकारयो प्रयोगे प्रतिषेधो नेति वक्तव्यम् । शेषे विभाषा । । १. पुस्तके इतः परमधिकम् । उकारप्रयोगे नेति वक्तव्यम् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy