________________
( अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ५०४
द्रान्तिकार्थेभ्यो द्वितीया च ॥ ३५ ॥ प्रातिपदिकाथलिङ्गपरिमाणवचनमात्रे १ दूरान्तिकार्थेभ्यः पञ्चमीविधाने तद्युक्ता- प्रथमा ॥ ४६॥ :- ।
१
. प्र२ न वा तत्रापि दर्शनादप्रतिषेधः । थमालक्षणे पदसामानाधिकरण्य उपसंसप्तम्याधिकरणे च ॥ ३६॥
ख्यानमधिकत्वात् ।
२ न वा वाक्वार्थत्वात् । १ सप्तमीविधाने क्तस्येन्विषयस्य कर्मण्युप- |
३ अभिहितलक्षणायामनभिहिते प्रथमासख्यानम् ।
विधिः। २ . . . . 'प्रने च।
४ 'उक्त वा। ३ कारकार्हाणां च कारकत्वे ।
५ अभिहितालगिदिने प्रयमामात्र । ४ ब रकमां चाकारत्वे ।
६ तिड्समानाधिकरण इति चेत्तिकोऽप्रयो५ तद्विपर्यासे च
___गे प्रथनानिधि ।
७ 'उक्त पूर्वेण । यस्य च भावेन भावलक्षणम् ॥ ३७॥
८ शतृशानचोश्च नागरिकाव १ भावलक्षणे मन वधाने मावण स्तयोरपवादत्वात् । उपसख्यानम् ।
संबोधने च ॥४७॥ २ सिद्ध तु भावप्रवृत्तौ यस्य भावारम्भवच
| सामन्त्रितम् ॥४८॥ नात् ।
एकवचनं संबुद्धिः॥४९॥ षष्ठी चानादरे ॥ ३८॥
षष्ठी शेषे ॥५०॥ खामीश्वराधिपतिदायादसाक्षिप्रतिभूप्र
१ प्रत्ययावधारणाच्छेषवचनम् । सूतैश्च ॥ ३९॥ आयुक्तकुशलाभ्यां चासेवायाम् ॥४०॥ ३ षष्ठी शेष इति चेद्विशेष्यस्य प्रतिषेधः । यतश्च निर्धारणम् ॥४१॥
४ तत्र प्रथमाविधि । पञ्चमी विभक्ते ॥४२॥
५ उक्तं पूर्वेण । साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः ॥ ज्ञोऽविदर्थस्य करणे ॥५१॥ प्रसितोत्सुकाभ्यां तृतीया च ॥ ४४ ॥ अधीगर्थदयेशां कर्मणि ॥ ५२ ॥ नक्षत्रे च लुपि ॥ ४५ ॥
१ कर्मादिष्वकर्मकवद्वचनम्। १५ पुस्तके कर्मयोगे । २५ पुस्तके इत. परमधिकम् । अप्रत्यादिभिरिति (पा सू १,९०) वक्तव्यम् । ३-५ प. पुस्तके नास्ति ।