________________
__(अहाण्यायीसूत्रपाठः सवार्निकः ) ५०५
२.३ ७१
२ कर्माभिधाने हि लिङ्गवचनानुग्पतिः। तस्य च वर्तमाने ॥ ६७ ॥ ३ षष्ठीप्रसङ्गश्च ।
१ क्तस्य च वर्तमाने नपुसके भाव उपसंकबः प्रतियत्ने ॥ ५३॥
ख्यानम् । रुजार्थानां भाववचनानामज्वरेः ॥५४॥ २ अधिक छन् । आशिषि नाथः ॥ ५५॥ अधिकरणवाचिनश्च ॥ ६८ ॥ जासिनिधहणन टक्राथपिपां हिंसाचाम् न लोकाव्ययनिष्ठाखलर्थतनाम् ॥६९॥
१ लादेशे सल्लिङ्ग्रहणं किकिनो. प्रतिव्यवहपणोः समर्थयोः ॥ ५७ ॥
षेधार्थम् । दिवस्तदर्थस्य ॥ ५८ ॥
२ तयोरलादेशत्वात् । विभाषोपसर्गे ॥ ५९॥
३ उकप्रतिषेधे कमेर्भाग्यामप्रतिषेध । द्वितीया ब्राह्मणे ॥६० ॥
४ अव्ययप्रतिषेधे तोसुन्कसुनोरप्रतिषेधः । प्रेष्यवाहविषो देवतासंप्रदाने ॥६१॥
५ शानंश्वानश्शतृणामपसख्यानम् । १ ... ।
६ द्विषः शतुर्वावचनम् । चतुर्थ्यर्थे बहुलं छन्दसि ॥ ६२ ॥
अकेनोर्भविष्यदाधमर्ण्ययोः ॥ ७॥ १ षष्ठयर्थे चतुर्थन। यजेश्च करणे ॥ ६३॥
१ अकस्य भविष्यति । कृत्वो ऽर्थप्रयोगे काले ऽधिकरणे ॥६॥
२ इन आधमये च । कर्तृकर्मणोः कृति॥६५॥ कृत्यानां कर्तरि वा ॥७१॥ १ कर्तृकर्मणो पष्ठीविधाने कृदग्रहणान- १ भव्यादीनां कर्मणोऽनभिधानात्कृत्यानां र्थक्यं लप्रतिषेधात् ।
___ कर्तृग्रहणम् । २ तस्य न चेत्प्रतिषधेऽपि तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरतन्नः कर्तृवालिद्धम् ।
स्याम् ॥ ७२॥ उभयप्राप्तौ कर्मणि ॥६६॥ चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसु१ उभयप्रापौ कर्मणि षष्ठ्याः प्रति- खार्थहितैः॥ ७३ ॥ घधेऽकादिप्रयोगेऽप्रनिषेध । ॥ इति द्वितीयाध्यायस्य तृतीयः पादः ॥
१प पुस्तके अत्र 'हि' नास्ति । २१ पुस्तके इत परमधिकम् । अव रिसताप्योरिति वक्तव्यम । प. पुस्तके इत. परमधिकम् । अकाकारयो प्रयोगे प्रतिषेधो नेति वक्तव्यम् । शेषे विभाष । प. पुस्तके इतः परमधिकम् । उकारप्रयोगे नेति वक्तव्यम् ।