SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ __(अहाण्यायीसूत्रपाठः सवार्निकः ) ५०५ २.३ ७१ २ कर्माभिधाने हि लिङ्गवचनानुग्पतिः। तस्य च वर्तमाने ॥ ६७ ॥ ३ षष्ठीप्रसङ्गश्च । १ क्तस्य च वर्तमाने नपुसके भाव उपसंकबः प्रतियत्ने ॥ ५३॥ ख्यानम् । रुजार्थानां भाववचनानामज्वरेः ॥५४॥ २ अधिक छन् । आशिषि नाथः ॥ ५५॥ अधिकरणवाचिनश्च ॥ ६८ ॥ जासिनिधहणन टक्राथपिपां हिंसाचाम् न लोकाव्ययनिष्ठाखलर्थतनाम् ॥६९॥ १ लादेशे सल्लिङ्ग्रहणं किकिनो. प्रतिव्यवहपणोः समर्थयोः ॥ ५७ ॥ षेधार्थम् । दिवस्तदर्थस्य ॥ ५८ ॥ २ तयोरलादेशत्वात् । विभाषोपसर्गे ॥ ५९॥ ३ उकप्रतिषेधे कमेर्भाग्यामप्रतिषेध । द्वितीया ब्राह्मणे ॥६० ॥ ४ अव्ययप्रतिषेधे तोसुन्कसुनोरप्रतिषेधः । प्रेष्यवाहविषो देवतासंप्रदाने ॥६१॥ ५ शानंश्वानश्शतृणामपसख्यानम् । १ ... । ६ द्विषः शतुर्वावचनम् । चतुर्थ्यर्थे बहुलं छन्दसि ॥ ६२ ॥ अकेनोर्भविष्यदाधमर्ण्ययोः ॥ ७॥ १ षष्ठयर्थे चतुर्थन। यजेश्च करणे ॥ ६३॥ १ अकस्य भविष्यति । कृत्वो ऽर्थप्रयोगे काले ऽधिकरणे ॥६॥ २ इन आधमये च । कर्तृकर्मणोः कृति॥६५॥ कृत्यानां कर्तरि वा ॥७१॥ १ कर्तृकर्मणो पष्ठीविधाने कृदग्रहणान- १ भव्यादीनां कर्मणोऽनभिधानात्कृत्यानां र्थक्यं लप्रतिषेधात् । ___ कर्तृग्रहणम् । २ तस्य न चेत्प्रतिषधेऽपि तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरतन्नः कर्तृवालिद्धम् । स्याम् ॥ ७२॥ उभयप्राप्तौ कर्मणि ॥६६॥ चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसु१ उभयप्रापौ कर्मणि षष्ठ्याः प्रति- खार्थहितैः॥ ७३ ॥ घधेऽकादिप्रयोगेऽप्रनिषेध । ॥ इति द्वितीयाध्यायस्य तृतीयः पादः ॥ १प पुस्तके अत्र 'हि' नास्ति । २१ पुस्तके इत परमधिकम् । अव रिसताप्योरिति वक्तव्यम । प. पुस्तके इत. परमधिकम् । अकाकारयो प्रयोगे प्रतिषेधो नेति वक्तव्यम् । शेषे विभाष । प. पुस्तके इतः परमधिकम् । उकारप्रयोगे नेति वक्तव्यम् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy