________________
२. ३.१
(अष्टाध्यायीसूत्रपाठः । सवार्तिकः) ५०२
अनभिहिते ॥ १॥
१ अन्तरान्तरेणयुक्ताना प्रधानचनम् । १ अनभिटितवचनम्न कमन्यत्रापि विहि- कालाध्वनोरत्यन्तसंयोगे ॥५॥ __ तस्याभावादभिहिते ।
१ अत्यन्तसंयोगे कर्मवल्लाद्यर्थम् । २ नम्बहुजकक्षु नानादेशत्वादुप्रिनि- अपवर्गे तृतीया ॥६॥ षेधः ।
सप्तमीपञ्चम्यौ कारकमध्ये ॥ ७॥ ३ अनाभिहितम्तु विगस्त्यर्थग्नन्नान- कर्मप्रवचनीययुक्ते द्वितीया ॥ ८॥ हितवचनम्।
१ नवचनीययक्ते प्रत्यादिभिश्च लक्षणा४ अभिहिते प्रथमाभावः ।
दिषूपसंख्यानं सप्तमीपञ्चम्योः प्रति५ तिङ्कृत्तद्धितसमासैः परिसंख्यानम् । षेधार्थम् । ६ उत्सर्गे हि प्रनिनिकमानानाविश्रये २ 'उक्तं वा । विभक्तिवचनम् ।
| यस्मादधिकं यस्य चेश्वरवचनं तत्र ७ द्वयोः क्रिययोः कार ......
सप्तमी ॥९॥ विभक्त्यभावप्रसङ्गः ।
१ यस्य चेञ्चनचनानि कर्तृनिर्देशश्चेदव८ न वान्यतरेणानाभिधानात् ।
चनात्सिद्धम् । ९ अनमिहिने हि विधानम् ।
२ प्रथमानुपपत्तिस्तु । १० अनभिहितवचनमनर्थकं प्रथमाविधान- ३ बावन गिदम् । म्यानवकाशत्वात्।
पञ्चम्यपाङ्परिभिः ॥ १० ॥ ११ अक्क मोऽकारकलिनि चेन्नास्निगवन्नी- प्रतिनिधिप्रतिदाने च यस्मात ॥ १२॥
परः प्रथा हो भन । गत्यर्थकमणि द्वितीयाचतुथ्यौँ चेष्टाया१२ विप्रतिपेधाद्वा प्रथ-नगावः ।
___ मनध्वनि ॥ १२॥ १३ कृत्प्रयोगे तु परं विधान षष्ठयास्तत्प्रति- १ अध्वन्यर्थग्रहणम् । षेधार्थम् ।
२ आन्धितग्रनिरोधश्च । कर्मणि द्वितीया ॥२॥
३ चेष्टायामनध्वनि स्त्रियं गच्छत्यजां १ समयानिकपाहायोगप्पसंख्यानम् ।
नयतीत्यनिप्रसङ्ग । तृतीया च होश्छन्दसि ॥३॥ ४ सिद्ध प्रमगत् । अन्तरान्तरेणयुक्ते ॥४॥
५ अध्वनश्वानपवादः ।
१ प. पुस्तके इतः परमधिकम् । उभसर्वतसोः कार्या धिगपर्यादिषु त्रिषु : द्वितीयानेडितान्तेषु ततोऽन्यत्रापि दृश्यते । २५ पुस्तके इतः परमधिकम् । क्रियापवर्ग इति वक्तव्यम् । ३प. पुस्तके इत. परमधिकम् । क्रियामध्य इति वक्तव्यम् । प. पुस्तके नास्ति ।