SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ (अष्टाध्यायौसूत्रपाठः । स्कर्तिकः) ५०३ चतुर्थी संप्रदाने ॥ २३॥ १ सज्ञः कृत्प्रयोगे षष्ठी विमतिधेन । १ चतुर्थी विधाने तादर्थ्य उपसंख्यानम् । २ उपपदविभक्तेश्वोपपदविभक्तिः । २ क्लपि संपद्यमाने । हेतौ ॥ २३ ॥ ३ उत्पातेन ज्ञाप्यमाने । अकर्तणे पञ्चमी ॥ २४ ॥ ४ हितयोगे च। विभाषा गुणे ऽस्त्रियाम् ॥ २५ ॥ क्रियार्थोपपदस्य च कर्मणि स्थानिनः॥ षष्ठी हेतुप्रयोगे ॥२६॥ तुमर्थाच भाववचनात् ॥ १५ ॥ सर्वनाम्नस्तुाया च ।। २७ ।। नमः स्वस्तिस्वाहावधालंवषड्योगाच॥ अपादाने पञ्चमी ॥ २८॥ १ स्वस्तियोगे चतुर्थी कुशलार्थैराशिषि १ पञ्चमीविधाने ल्यब्लोपे कर्मण्युपसंवाविधानात् । ख्यानम् । २ अलमिति पर्याप्त्यर्थग्रहणम् । २ अधिकरणे च । मन्यकर्मण्यनादरे विभाषाप्राणि ।।१७॥ ३ प्रभाल्यानयोश्च । १ मन्यकर्मणि प्रकृप्यकुत्सितग्रहणम् ।। ४ यतश्चाध्वकालनिर्माणम् । कर्तृकरणयोस्तृतीया ॥ १८ ॥ ५ तद्युक्तात्काले सप्तमी। १ तृतीयाविधाने प्रकृत्यादिभ्य उपसंख्या- ६ अध्वनः प्रथमा च । नम् । अन्यारादितरतेंदिक्छब्दाञ्चूत्तरपदासहयुक्ते ऽप्रधाने ॥ १९ ॥ जाहियुक्ते ॥२९॥ १ सहयुक्तेऽप्रधानवचनननर्थकमुषपद- षष्ठयतसर्थप्रत्ययेन ॥३०॥ विभक्तेः कारकविभक्तिर्बलीयस्त्वा- एनपा द्वितीया ॥३१॥ दन्यत्रापि । पृथग्विनानानाभिस्तृतीयान्यतरस्याम् । येनाङ्गविकारः ॥२०॥ १ पृथगादिषु पञ्चमीविधानम् । १ अङ्गाद्विकृतात्तद्विकारतश्चेदङ्गिनो वच- २ अनधिकारात् । नम् । ३ अधिकारे हि द्वितीयाषष्ठीविषये प्रतिइत्थंभूतलक्षणे ॥२१॥ षेधः। १ इत्थभूतलक्षणे तत्स्थे प्रतिषेधः । करणे च स्तोकाल्पकृच्छ्रकतिपयस्यास२ न वेत्थंभूतस्य लक्षणेनापृथग्भावात् । ववचनस्य ॥ ३३ ॥ संज्ञो ऽन्यतरस्यां कर्मणि ॥ २२ ॥ दूरान्तिकाथैः षष्ठयन्यतरस्याम् ॥३४॥ १५ पुस्तके इतः परमधिकम् । यदेतदप्राणिजित्येतदनावादिष्विति वक्ष्यामि । २ प्रतिकृष्यति कैयटः । प. पुस्तके इतः परमधिकम् । निमित्तकारणहेतुष सर्वासा प्रायदर्शनं प्रायोदर्शन वा।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy