SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ २. ३.१ (अष्टाध्यायीसूत्रपाठः । सवार्तिकः)५०२ अनभिहिते ॥१॥ । १ अन्तरान्तरेणयुक्तानामप्रधानवचनम् । १ अनभिहितवचनमनर्थकमन्यत्रापि विहि- कालाध्वनोरत्यन्तसंयोगे ॥५॥ नम्याभावान्दनिहते। । १ अत्यन्तसंयोगे कर्मवल्लाद्यर्थम् । २ नम्बहुजकक्षु नानादेशत्वादुत्सर्गाप्रति- 'अपवर्गे तृतीया' ॥६॥ षेधः । सप्तमीपञ्चम्यौ कारकमध्ये ॥ ७॥ ३ अनाभिहितस्तु विभक्त्यर्थस्तस्मादनभि- कर्मप्रवचनीययुक्ते द्वितीया ॥ ८ ॥ हितवचनम् । १ कर्मप्रवचनीययुक्ते प्रत्यादिभिश्च लक्षणा४ अभिहिते प्रथनाभाव । दिषूपसख्यानं सप्तमीपञ्चम्योः प्रति५ तिङ्कृत्तद्धितसमासैः परिसंख्यानम् । षेधार्थम् । ६ उत्सर्गे हि प्रातिपदिकसामानाधिकरण्ये | २ 'उक्तं वा । _ विभक्तिवचनम् । यस्मादधिकं यस्य चेश्वरवचनं तत्र ७ द्वयोः क्रिययोः कारकेऽन्यतरेणाभिहिते | सप्तमी ॥९॥ विभक्त्यभावप्रसङ्ग । १ यस्य चेश्वरवचनमिति कर्तृनिर्देशश्चेदव८ न वान्यतरेणानभिधानात् । __ चनासिद्धम् । ९ अनभिहिते हि विधानम् । २ प्रथमानुपपत्तिस्तु । १० अनभिहितवचनमनर्थक प्रथमाविधान- | विधान- ३ स्ववचनासिद्धम् । स्यानवकाशत्वात् । पञ्चम्यपाङ्परिभिः॥ १० ॥ ११ अवकाशोऽकारकमिति चेन्नास्तिर्भवन्ती- प्रतिनिधिप्रतिदाने च यस्मात् ॥ १६॥ ___ परः प्रथन शुरुषोऽप्रयुज्यमानोऽप्यस्ति । गत्यर्थकमणि द्वितीयाचतुथ्यौँ चेष्टाया१२ विप्रतिषेधाद्वा प्रथमाभाव । ____ मनध्वनि ॥ १२॥ १३ कृत्प्रयोगे तु परं विधान षष्ठयास्तत्प्रति १ अध्वन्यर्थग्रहणम् । षेधार्थम् । २ आस्थितप्रतिषेधश्च । कर्मणि द्वितीया ॥२॥ ३ चेष्टायामनध्वनि स्त्रियं गच्छत्यजां १ समयानिकषाहायोगेषूपसख्यानम् । नयतीत्यतिप्रसङ्गः । तृतीया च होश्छन्दसि ॥३॥ ४ सिद्ध त्वसप्राप्तवचनात् । अन्तरान्तरेणयुक्ते ॥ ४॥ ५ अध्वनश्वानपवादः । १५ पुस्तके इतः परमधिकम् । उभसर्वतसोः कार्या धिगपर्यादिषु त्रिष । द्वितीयानेडितान्तेष ततोऽन्यत्रापि दृश्यते । २५ पुस्तके इतः परमधिकम् । क्रियापवर्ग इति वक्तव्यम् । ३५ पुस्तके इत. परमधिकम् । क्रियामध्य इति वक्तव्यम् । प पुस्तके नास्ति ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy