SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ २२२९. ( अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ५०१ १० कारणाद् द्रव्ये शब्दनिवेश इति चेत्तुल्यकारणत्वात्सिद्धम् । ११ दर्शनं हेतुरिति चेत्तुल्यम् । १२ तद्विषयं च १३ अन्यत्रापि तद्विषयदर्शनात् । १४ एकेनोक्तत्वादपरस्य प्रयोगोऽनुपपन्न इति चेदनुक्तत्वात्प्लक्षेण न्यग्रोधस्य न्यग्रोधप्रयोगः । १५ अभिधानं पुनः स्वाभाविकम्' । १६ एकादीनां दशादिभिर्द्वन्द्व इति चेद्वि शत्यादिषु वचनप्रसङ्गः । १७ सिद्धं त्वधिकान्ता सख्या संख्याया स्नानवगाधिकारेऽधिकलोपश्च । उपसर्जनं पूर्वम् ॥ ३० ॥ १ उपसर्जनस्य पूर्ववचनं परप्रयोगनिवृत्त्यर्थम् । २ न वानिष्टादर्शनात् । ३ षष्ठ्यन्तयोः समासेऽर्थाभेदात्प्रधानस्यापूर्वनिन । राजदन्तादिषु परम् ॥ ३१ ॥ छन्द्वे घि ॥ ३२ ॥ २. २.३८ ३ ऋतुनक्षत्राणानानुपूर्व्येण समानाक्ष राणाम् । ४ अभ्यर्हितम् ५ लध्वक्षरम् । ६। ७ भ्रातुश्च ज्यायसः । ८ सख्याया अल्पीय सैः । ९ धवभयन् । सप्तमीविशेषणे बहुव्रीहौ ॥ ३५ ॥ १ बहुव्रीहौ सर्वनामसंख्य योरुपसंख्यानम् । २ वा प्रियस्य । ३ सप्तम्याः पूर्वनिपाते गड्वादिभ्य. पर वचनम् । निष्ठा ॥ ३६ ॥ १ निष्ठायाः पूर्वनिपाते जातिकालसुखादिभ्यः परवचनम् । २ न वोत्तरपदस्यान्तोदात्तवचनं ज्ञापकं परभावस्य । ३ प्रतिषेधे तु जन्त दन्तादिषु पाठः । ४ प्रहरणार्थेभ्यश्च । अजाद्यदन्तम् ॥ ३३ ॥ ५ द्वन्द्वे घ्यजाद्यदन्तं विप्रतिषेधेन । अल्पाच्तरम् ॥ ३४ ॥ ६ उभान्यानाच्नरम् । १ अतन्त्रे तरनिर्देशे शङ्खतूणवयोर्मृदङ्गेन | वाहिताग्न्यादिषु ॥ ३७ ॥ कडाराः कर्मधारये ॥ ३८ ॥ समासः । २ अनेत्र प्राप्ताम्य नियमो ऽनियमः शेषेषु ॥ इति द्वितीयाध्यायस्य द्वितीयः पादः ॥ १ प. पुस्तके इत. परमधिकम् । एकादीना दशादिभिर्द्वन्द्वः । २ प पुस्तके इतः परमधिकम् । सर्वत एवाभ्यर्हितं पूर्व निपततीति वाच्यम् । 3 प. पुस्तके । ० स्या । ४ प. पुस्तके इतः परमधिकम् । कडारादय इति वक्तव्यम् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy