________________
२२२९.
( अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ५०१
१० कारणाद् द्रव्ये शब्दनिवेश इति चेत्तुल्यकारणत्वात्सिद्धम् ।
११ दर्शनं हेतुरिति चेत्तुल्यम् । १२ तद्विषयं च
१३ अन्यत्रापि तद्विषयदर्शनात् । १४ एकेनोक्तत्वादपरस्य प्रयोगोऽनुपपन्न इति चेदनुक्तत्वात्प्लक्षेण न्यग्रोधस्य न्यग्रोधप्रयोगः ।
१५ अभिधानं पुनः स्वाभाविकम्' । १६ एकादीनां दशादिभिर्द्वन्द्व इति चेद्वि
शत्यादिषु वचनप्रसङ्गः ।
१७ सिद्धं त्वधिकान्ता सख्या संख्याया स्नानवगाधिकारेऽधिकलोपश्च ।
उपसर्जनं पूर्वम् ॥ ३० ॥ १ उपसर्जनस्य पूर्ववचनं परप्रयोगनिवृत्त्यर्थम् ।
२ न वानिष्टादर्शनात् ।
३ षष्ठ्यन्तयोः समासेऽर्थाभेदात्प्रधानस्यापूर्वनिन । राजदन्तादिषु परम् ॥ ३१ ॥ छन्द्वे घि ॥ ३२ ॥
२. २.३८
३ ऋतुनक्षत्राणानानुपूर्व्येण समानाक्ष
राणाम् ।
४ अभ्यर्हितम्
५ लध्वक्षरम् ।
६।
७ भ्रातुश्च ज्यायसः । ८ सख्याया अल्पीय सैः ।
९ धवभयन् । सप्तमीविशेषणे बहुव्रीहौ ॥ ३५ ॥
१ बहुव्रीहौ सर्वनामसंख्य योरुपसंख्यानम् । २ वा प्रियस्य ।
३ सप्तम्याः पूर्वनिपाते गड्वादिभ्य. पर
वचनम् ।
निष्ठा ॥ ३६ ॥
१ निष्ठायाः पूर्वनिपाते जातिकालसुखादिभ्यः परवचनम् ।
२ न वोत्तरपदस्यान्तोदात्तवचनं ज्ञापकं परभावस्य ।
३ प्रतिषेधे तु जन्त दन्तादिषु पाठः ।
४ प्रहरणार्थेभ्यश्च ।
अजाद्यदन्तम् ॥ ३३ ॥
५ द्वन्द्वे घ्यजाद्यदन्तं विप्रतिषेधेन ।
अल्पाच्तरम् ॥ ३४ ॥
६ उभान्यानाच्नरम् ।
१ अतन्त्रे तरनिर्देशे शङ्खतूणवयोर्मृदङ्गेन | वाहिताग्न्यादिषु ॥ ३७ ॥ कडाराः कर्मधारये ॥ ३८ ॥
समासः ।
२ अनेत्र प्राप्ताम्य नियमो ऽनियमः शेषेषु
॥ इति द्वितीयाध्यायस्य द्वितीयः पादः ॥
१ प. पुस्तके इत. परमधिकम् । एकादीना दशादिभिर्द्वन्द्वः । २ प पुस्तके इतः परमधिकम् । सर्वत एवाभ्यर्हितं पूर्व निपततीति वाच्यम् । 3 प. पुस्तके । ० स्या । ४ प. पुस्तके इतः परमधिकम् । कडारादय इति वक्तव्यम् ।