SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ २२ २४ (अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ५०० २.२ २९ १३ समुदायविकार पटनाश्च । | ३ : पार्थ वा । १४ प्रादिभ्यो धातुजस्य वा । तेन सहेति तुल्ययोगे॥२८॥ १५ नमोऽ लानाम् । १ तृतीयासप्तम्यन्तेषु च क्रियाभिधानान् । १६ नगवानदानाधिकरणेषु २ न वैकशेषप्रतिषेधार्थम् । संज्ञाभावः । ३ पूर्वदीर्घार्थ च । १७ अर्थनियमे मत्वर्थग्रहणम् । ४ मत्वर्थे वा पूर्वस्य विधानात् । १८ तथा चोत्तरस्य वचनार्थः । ५ कबभावार्थं वा । १९ वर्मवचनेनामथनाया । चाथै द्वन्द्वः ॥ २९ ॥ २० कर्तृवचनेनापि । १ चार्थे द्वन्द्ववचनेऽसमासेऽपि चार्थसंप्रत्य२१ सुबधिकारेऽरितक्षीरादिवत्रनम् ।। यादनिष्टप्रसङ्गः । २२ न वाव्ययत्वात् । २ सिद्धं तु ' द्वन्द्वसंख्ययाव्ययासन्नादृराधिकसंख्याः __ वचनात् । संख्येये ॥ २५॥ ३ तत्र वापिय । १ संख्यासमासे --- | ४ हेतु चानुपपत्ति । २ न कलवन्तत्वात् । ५ - .:. - - ३ सुजभायोपिग्विार्थत्वात्सनासे । नमिति चेदद्विवचनबहुवचनानुपपत्तिः । ४ अशिष्यः संयोत्तरपद संख्येयवाभि- | ६ विग्रहे च युगपद्वचनं ज्ञापकं युगपद्धधायित्वात् । चनस्य । ५ मत्वर्थे वा पूर्वस्य विधानात् । ७ मुद..... चेन्नैकार्थत्वात्समु६ कबभावार्थ वा । दायस्य । दिङ्नामान्यन्तराले ॥ २६ ॥ ८ तयोरनेकार्थत्वाद्वहुवचनप्रसङ्ग इति चेन्न तत्र तेनदमिति सरूपे ॥२७॥ बहुत्वाभावात् । १ . प्रधाना- ९ अन्यवाचकेनान्यस्य वचनानत्ति रनि भिधानात् । चेप्लक्षस्य न्यग्रोधत्वान्न्यग्रोधस्य प्लक्ष२ मत्वर्थे वा पूर्वस्य विधानात् । त्वात् बननेन् निधानन् । १५ पुस्तके इतः परमधिकम् । सर्वनाम्नो वृत्तिमात्रे पुवद्भावी वक्तव्य ५. न... नि नर्थन् । २५ पस्तके °द्धे । पुस्तके इतः परमधिकम् । शब्दपौर्वापर्यप्रयोगादर्थपीवोपर्याभिधानम् । प. पुस्तके इत परमधिकम् । समुदायारिसद्धम् । ५ प. पुस्तके इतः परमधिकम् । नैकार्थ्यम् । ६ प. पुस्तके इत. परमाधकम् । अन्यबाचकेनान्यस्य वचनानुपपत्तिः ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy