SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ २.२.९ (अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ४९९ २२ २४ याजकादिभिश्च ॥९॥ १ उपपदमातङिति तदर्थप्रतिषेधः। न निर्धारणे ॥ १०॥ २ क्रियाप्रतिषेधो वा। १ प्रतिपदविधाना च। ३ षष्टीसमासादुपपदसमासो विप्रतिषेधेन । पूरणगुणसुहितार्थसदव्ययतव्यसमाना- ४ न वा षष्टीनतम्यामानास्पदम्मासः धिकरणेन ॥ ११॥ अमैवाव्ययेन ॥ २०॥ क्तेन च पूजायाम् ॥ १२ ॥ तृतीयाप्रभृतीन्यन्यतरस्याम् ॥ २१ ॥ अधिकरणवाचिना च ॥ १३॥ क्त्वा च ॥ २२॥ कर्मणि च ॥१४॥ शेषो बहुव्रीहिः ॥ २३॥ १ कर्मणीति षष्ठीनिर्देनश्चेदर्तरि कृता १ शेषवचनं पदतश्चेन्नाभावात् । समासवचनम् । २ बर्थ-श्चेदविशिष्टम्। २ तृजकाभ्यां चानर्थकः प्रतिषेधः । अनेकमन्यपदार्थे ॥ २४ ॥ ३ क्तन्ति: । १ शेषवचन उक्तम् । ४ प्रतिषेध्यमिति चेत्कर्तर्यपि प्रतिषेधः । । २ अनेकवचनमुपसर्जनार्थम् । ५ पूजायां च प्रतिषेधानर्थक्यम् । ३ न वैकविभक्तित्वात् । ६ तम्मानुभयप्राप्ती कर्मणि षष्ठयाः । ४ पदार्थ भवनेऽनुप्रयोगानुपपत्तिरभिहिप्रतिषेधः । तत्वात् । तृजकाभ्यां कर्तरि ॥ १५॥ ५ न वानभिहिनत्वात् । कर्तरि च ॥ १६॥ ६ नानान्यानिधाने हि विशेषानभिधानम् । नित्यं क्रीडाजीविकयोः॥ १७॥ ७... व्यस्य लिङ्गसख्योकुगतिप्रादयः ॥ १८॥ ___पचारानुपपत्ति । १. 'विप्रनो कर्मप्रवचनीयः प्रतिषेधः। ८ सिद्ध तु यथा गुणवचनेषु । २ व्यवेतप्रतिषेधश्च । ९ उक्त वा। ३ सिद्धं तु काड्स्वतिदुर्गतिवचनात् । १० बहुव्रीहिः समानाधिकरणानाम् । ४ प्रादयः क्ताथ । | ११ अव्ययानां च । उपपदमतिङ् ॥ १९॥ | १२ सप्तम्चामानपूर्वपदन्यो दोश्च । । १५ पुस्तके इत परमधिकम् । स्वती पूजायाम् ( सौनाग)। दुनिन्दायाम् (सानाग )। आगेषदथे ( सौनाग ) । कुः पापार्थे ( सौनाग) । प्रादयो गतायर्थे प्रथमया । अत्यादय. कान्ताय द्वितोयया । अवादय क्रष्टायथे तृतीयया । पर्यादयो ग्लानाद्यर्थे चतुर्थ्या। निरादयः कान्ताद्यर्थे पञ्चम्या । अव्यय वृद्धा दिभिः । इवेन विभक्यलोपः पूर्वपदप्रकृतिस्वरत्वं च । उदात्तवता तिडा गतिमता चाव्यय समस्यत इति वक्तव्यम् । २-३१ पुस्तके नास्ति ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy