________________
(अध्याय भत्रपाठः । सवार्तिक ) ४९८
तेन नविशिष्टेनानञ् ! ६०॥ ८ नम गाधिकरण धिको शान्पार्थिवा१ नविशिष्ट
म त । क मालमत्तरपदलोपश्च । २ नुडिडधिकेन च ।
कुमारः श्रमणादिभिः ॥ ७ ॥ ३ कृतापवतादीनां चोर स्यानम् । चतुष्पादो गर्भिण्या ॥ ७१ ॥ ४ सिद्ध तु क्तेन ------ | मयूरव्यंसकादयश्च ।। ७२ ॥ ५ गतप्रत्यागतादीना चोपाख्यानम् ।।
॥ इति द्वितीयाध्यायस्य प्रथमः पादः ॥ सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानः ६१ वृन्दारकनागकञ्जरैः पूज्यमानम् ॥६२॥ पूर्वोपराधरात्तरमेकदेशिनेकाधिकरणे॥१ कतरकतमौ जातिपरिप्रश्ने ॥ ६३॥ अर्धे नपुंसकम् ॥२॥ किंक्षेपे ॥६४॥
| द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् । पोटायुवतिस्तोककतिपयगृष्टिधेनुवशा- १ द्वितीयादीनां विगापापणे विभाषाव
वेहदष्कयणीप्रवक्तृश्रोत्रियाध्याप- चनं ज्ञापकगवयवविधाने सामान्यविधाकधूतर्जातिः ॥६५॥
नाभावस्य । प्रशंसावचनैश्च ।। ६६॥
प्राप्तापन्ने च द्वितीयया ॥ ४ ॥ युवा खलतिपलितवलिनजरतीभिः।६७। कालाः परिमाणिना ॥ ५॥ कृत्यतुल्याख्या अजात्या ॥ ६८॥ १ कालस्य येन
... वर्णो वर्णेन ॥ ६९ ॥
दनिर्देशः १ वर्णेन नृतीयासमास एतप्रतिषेधे वर्ण- २ सिद्ध तु कालपरिमाणं यस्य स कालस्तेन। ग्रहणम् ।
| ३ एकवचनद्विगोश्चोपसंख्यानम् । २ समानाधिकरणे द्विवर्णग्रहणम् । ।४ 'उक्तं वा । ३ समानाधिकरणाधिकारे प्रधानोपन- | नब् ॥ ६॥
र्जनानां परं परं विप्रतिषेधेन। १ नम्सनासे भाववचन उक्तम् । ४ समानाधिकरणसमासाहहुव्रीहि.। ईषदकृता ॥७॥ ५ कदानिक धारय सर्वधनाद्यर्थ । । १ ईषद्गुणवचनेन । ६ पूर्वपदातिशय .... :: षष्ठी ॥८॥ सूक्ष्मवस्त्रतराद्यर्थः ।
१ कृयोगा च । ७ उत्तरपदातिशय आतिशयिको बहुव्रीहे- २ तत्स्थैश्च गुणैः । हायतराद्यर्थ ।
| ३ न तु तद्विशेषणैः । १५. पुस्तके इतः परमधिकम् । अनत्रिति प्रतिषेधो वक्तव्य · । २ ५. पुस्तके इतः परमधिकम् । चतुष्पाज्जातिरिति वक्तव्यम् । ३-४ प. पुस्तके नास्ति।